________________
भीमश०१३ रौ । ५। १॥ ३१ ॥ वयोपसर्यावधपण्यमुपेयर्तुमतीगीविक्रये । ५। १ । ३२ ॥ स्वामिवेश्येऽयः ।५।१।३३ ॥ वा करणे । ५। १ । ३४ ॥ नाम्नो बदः । अष्टाध्यायी
क्यच । ५११॥ ३५ ॥ इत्याभूयं भावे । ५।१।३६ ॥ अग्निचित्या ।। । ३७ ॥ खेयमृपोधे । ५ । ।३८ ॥ कुप्यभिषोद्ध्यसिध्यतिष्यपुष्ययुग्याज्यसूर्य नानि । ५ ।। ३९ ॥ दृष्टास्तुजुषेतिशासः । ५। १ । ४० ॥ ऋटुपान्त्यादपिटचः । ५ । १ । ४१ ॥ कृटापमृजिशंसिगुहिदुहिजपो वा । ५॥१॥ ४२ ॥ जिविपून्यो इलिमुक्षकले।५।११४३॥ पदास्वैरिवाणापक्ष्ये ग्रहः।५।१।४४॥ भृगोऽसंशायाम् । ५। १। ४५ ॥ समो वा ।५।१।४६ ॥ ते कृत्याः । ५।१।४७ ॥णकचौ । ५। ११४८ ॥ अच् । ५। २। ४९ ॥ लिहादिभ्यः। ५ । १ । ५० ॥ ब्रुवः ।। 1५1१।५२ ॥ मन्यादिभ्योऽनः ।५।११५२ ॥ ब्रहादिभ्यो णिन् । ५।११५३॥ नाम्युपान्त्यमीकृगज्ञः कः1५1१॥५४॥ गेहे ग्रहः।५।१५।। उपसर्गादातो डोऽश्यः।५।११५६॥ व्याघ्राचे पाणिनसोः।५।११५७ ॥ प्रमापावेदशःशः।५।१।५८॥ साहिसातिवादेजिधारिपारिचतरनुपसगोत् । ५।११५९॥ लिग्पविन्दः । ५।१।६० ॥ निगवादेनानि । ५।।६१ ॥ वा ज्वलादिदुनीभूग्रहासोणः। ५। १ । ६२ ॥ अवहसासस्राः ।५।१।६३ ॥ तन्न्यधीपम्पसातः । ५। १।६४ ॥ नतखत्रशिल्पिन्यद । ५ ।। ६५ ॥ गस्थकः।५।१।६६ ॥ टनण् ।५।२१६७। इ. कालवधि: ।५।१।६८ ॥ मुमूल्योऽकः साधौ । ५।१।६९॥ आशिष्यकन् । ५।११७० ॥ तिकृती मानि । ५।१।७१॥ कर्मणोऽण । ५। १।७२ ॥ शीलिकामिभक्ष्पाचरीक्षिक्षमो णः।५।११७३ ॥ गायोऽनुपसर्गाद् टक् । ५।१।७४॥ सुराशीधोः पिषः।५।१।७५॥ आतो डोऽभावामः । ५। १। ७६ ॥ समः ख्यः । ५।१।७७ ॥ दशाङः । ५।१।७८ ॥ माजशथ । ५।११७९ ॥ आशिषि हनः।५।११८०॥ क्लेशादिभ्योऽपात् । ५। १ । ८१ ॥ कुमारशीपण णिन् । ५ ।। ८२ ॥ अचित्ते टक । ५।१८३ ॥ जायापतेचितवति । ५।१।४४॥ ब्रह्मादिभ्यः । ५। १। ८५ ॥ हस्तिवाहुकपाटाच् शक्तो । ५ । १।८६ ॥ नगरादगजे । ५।१।८७॥ राजघः।५।१।८८॥ पाणिघसाडघो शिल्पिनि । ५।१।८९ ॥ कुक्ष्यात्मोदराद्भगः खिः।५।२।९०॥ अझै च । ५।१।९१ ॥ धनुर्दण्डत्सरुलागलाङ्कुशाष्ट्रियष्टिशक्तितोमरघटाहा।।१।१२ ॥ सुवाद्धारणे । ५।१ । ९३ ॥ आयुधादिभ्यो धृगोऽदण्डादेः ।५।२।९४॥ हृगो वयोऽनुद्यमे । ५।१।९५ ॥ आङः शीले।५।११९६ ॥ दतिनाथात्पशाविः।५।१ । ९७ ॥ रजःफलेमलाद्ग्रहः।५।१।९८ ॥ देववातादापः । ५।१।९९ ॥ शकृत्स्तम्बादत्सवीही कगः।५।१।१०॥ कियत्तदवहोरः। ५ ।१ । १०१ ॥ संख्याहर्दिवाविभानिशामभाभाचित्रको धन्तानन्तकारवाहरुधेनुर्नान्दीलिपिलिविवलिभक्तिक्षेत्रजङ्घाक्षपाक्षणदारजनिदोषादिनदिवसा टः । ५।१।१०२ ॥ हेतुतच्छीलानुकूलेऽशब्द श्लोककलहगाथावरचाटुसूत्रमन्त्रपदात् । ५। १ । १०३ ॥ भृतौ कर्मणः । ५ । १ । १०४ ॥ क्षेमाप्रियमद्रभद्रात खाण् । ५। १ ।१०५ ॥ मेघर्तिभयाभयात् खः । ५। १ । १०६ ॥ १ ॥१२॥
NAMA