SearchBrowseAboutContactDonate
Page Preview
Page 922
Loading...
Download File
Download File
Page Text
________________ अष्टाध्यायी थीहेमा० रात्रेः । ३।२।११७ ॥ धेनोर्मव्यायाम् ।३।२।११८ ॥ अपष्ठीतृतीयादन्याहोऽर्थे । ३।२।११९ ॥ आशीराशास्थितास्थोत्सकोतिरागे । ३ । २।१२०॥ इयकारके । ३।२। १२१ ॥ सर्वादिविष्वग्देवा डद्रिः क्व्यञ्चौ । ३।२।१२२ ॥ सहसमः सधिसगि । ३ । २ । १२३ ॥ तिरसस्तियति । ३।२।१२४॥ नवत् । ३ । २ । १२५ ॥ त्यादौ क्षेपे । ३ । २ । १२६ ॥ नगोऽाणिनि वा । ३।२।१२७ ॥ नखादयः । ३ । २ । १२८ ॥ अन् स्वरे । ३।२।१२९ ॥ कोः कत्तत्पुरुपे । ३।२।१३० ॥ रथवदे । ३।२।१३१ ॥ तृणे जातौ । ३।२।१३२ ॥ कविः । ३।२। १३३ ॥ काक्षपथोः ।३।२ । १३४ ॥ पुरुपे वा । ३।२।१३५ ॥ अल्पे । ३।२।१३६ ॥ काकवी वोगे । ३।२।१३७ ।। कृलेऽवश्यमो लुक् । ३।२।१३८ ॥ समस्ततहिते वा । ३।२। १३९ ॥ तुमश्च मनःकामे । ३।२।१४० ॥ मासस्यानद्घजि पचि नवा । ३।२।१४१ ॥ दिकशब्दाचीरस्य तारः। ३।२।१४२ ॥ सहस्य सोऽन्यार्थे । ३।२।१४३ ॥ नानि । ३।२।१४४ ॥ अदृश्याधिके । ३।२।१४५ ॥ अकालेऽव्ययीभाये । ३ । २ । १४६ ॥ ग्रन्थान्ते । ३ । २।१४७ ॥ नाशिष्यगोवत्सहले । ३।२।१४८ ॥ समानस्य धर्मादिपु । ३।२।१४९ ॥ सब्रह्मचारी । ३।२।१५० ॥ दृग्दशदृक्षे । ३।२।१५१ ॥ अन्यत्यदादेराः । ३ । २।१५२ ॥ इदंकिमीत्कीः । ३ । २ । १५३ ॥ अनजः क्त्वो यप् । ३।२।१५४॥ पृपोदरादयः । ३।२।१५५ ॥ वावाप्योस्तनिकीधामहोपी । ३।२। १५६ ॥ इति तृतीयस्थाध्यायस्य वितीयः पादः । २॥ वृद्धिारदौत् । ३।३।१॥ गुणोऽरेदोत् । ३।३।२॥ क्रियार्थी धातुः । ३ । ३ । ३ ॥न प्रादिरसत्यपः । ३।३॥ ४ ॥ अवौ दाधौदा । ३।३।५॥ वर्तमाना पित् तस् अन्ति सिव् थर थ मिम् वस् गस् ते आते अन्ते से आये वे ए वहे महे ।। २१६ ॥ रातमी यात् याताम् युर यास् यातम् यात याम् याव याम ईत ईयाताम् ईरन् ईथाम् ईयाथा ईध्वम् ईय ईवहि ईमहि । ३ । ३ । ७ ॥ पञ्चमी तुव् २ ताम् अन्तु हितम् व आनि आवद् आमन् ताम् आताम् अन्ताम् व आधार ध्वम् ऐकू आनईव् आमहैन् ।३।३२८॥ वस्तनी दिव् ताम् अन् सिन् तम् त अम्ब् व म त ताम् अन्त थास् आयाम् वा इ वहि महि । ३।३१९॥एताः शिनः । ३।३ । १०॥ अवतनी दि ताम् अन् सि तस् त अम् व म त आताम् अन्त थास् आथाम् ध्वम् इ बहि महि । ३ ॥ ३ ॥ ११ ॥ परीक्षा णत् अतुस् उस् थन् अथुस् अ णव् व म ए आते इरे से आथे ध्वे ए वहे महे ।३।३ । १२ ॥ आशीः क्यात् क्यास्ताम् क्यासुस् क्यास् क्यास्नम् क्यास्त क्यासम् यास्व क्यास्म सीट सीयारताम् सीरन् सीष्ठास् सीयास्थाम् साध्वम् सीय सीवहि सीमहि ।३।३।१३ ॥श्वस्तनी ता तारौ तारस् तासि तास्थस तास्य तास्मि तास्वर तास्मस् ता तारौ तारस् तासे तासाथे ताले ताहे वास्वहे तास्महे ।३।३ १४॥ भविष्यन्ती स्थति स्यतम् स्यन्ति स्यसि रगथस् स्पथ स्यामि स्यावर स्याभस् स्यो स्रोते स्यन्ते स्यसे स्येथे स्यध्ये स्ये स्यावहे स्पामहे ॥३॥३॥१५॥ क्रियातिपचिः स्यत् स्यताम् स्यन् स्यम् स्वतम् स्यत स्यम् स्याव स्याम स्थत रयेताम् स्यन्त स्यथास् रयेथाम् स्यध्वम् स्ये स्यावहि स्यामाई ।३।३ ॥१६॥ त्रीणि त्रीण्य म
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy