SearchBrowseAboutContactDonate
Page Preview
Page 902
Loading...
Download File
Download File
Page Text
________________ भीमश० MARose हेमादित्वादम् । फले' (६-२-५८ ) इति तस्य लुप् । अत्र वृद्धिन भवति । प्लुप्यपि लुपतास्त्येव । तेन पश्चगोणिरित्यत्रेकणः प्लुपि वृद्धिर्न भवति । स०अ०च० लुपीति वचनाल्लकि भवत्यवे । गोमान् । यवमान् । अत्र सिलुकि तन्निमित्तं दीर्घत्वं भवति । लुपीति सप्तमीनिर्देशात् पूर्वस्य यत्कार्य प्राप्तं तन्निपिध्यते । समुदायस्य तु भवत्येव । पयः । साम । पञ्च । सप्त । अत्र पदसंज्ञा तथा च तन्निबन्धनानि रुत्वनलोपादीनि भवन्ति । कथं पापक्ति पापचीतीत्यत्र द्वित्वम् ।। नेदं पछि निमिचे किंतु यउन्तस्य । अप्पल्लेनदिति किम् । यत्, व्यवू, वेविद्धि । धि, शोशवीति । ग्रह, जरीगृहीति । ल, गृ, निजागलीति । एनत्, एनत्पश्य । एनच्छितकः । स्थानीवावर्णविधाविति लुपः स्थानिवद्भावेन प्राप्तानां पूर्वेपी कार्याणां प्रतिपेधार्थ वचनम् ।। ११२ ॥ विशेषणमन्तः ॥७।४।११३ ॥ विशिष्यतेऽनेनेति विशेषणम् । विशेषणं विशेष्यस्य समुदायस्यान्तोऽवयवो भवति । इह शाखे धात्वादिः समुदायोऽभेदेनावयवाविशेषणक उपादीयते । तत्र सोऽवयवस्तत्समुदायस्यान्तत्वेन नियम्यते । अतः स्यमोऽम् । कुण्डं तिष्ठति । कुण्डं पश्य । इह न भवति । तद् । 'युवर्णदृवशरणगमृद्ग्रहः' । जयः । तयः । इह १ न भवति । सेकः । योगः। इणोऽलि अय इत्यादौ व्यवदेशिवदावाद्भवति ॥ ११३ ॥ सप्तम्या आदिः ॥७।४।११४ ॥ सप्तम्यन्तस्य विशेष्यस्य यदिशेषणं तत्तस्यादिरवययो भवतीति वेदितव्यम् । इन् कीस्वरे लुक् । पथः । पथाम् । इह न भवति । पथिषु । 'युक्तोपान्त्यस्य शिति स्वरे (४-३-१४) नेनिनानि ।। अनेनिजम् । इह न भवति । नेनेक्ति । 'उत औषिति व्यअनेऽद्वेः । (४-३-५९) यौति । रौति । इह न भवति अस्तवीत् । पथा, अयौदित्यादौ व्यपदेशिवद्भावाद्भवति । अन्तत्वापवादो योगः ॥ ११४ ॥ प्रत्ययः प्रकृत्यादेः ॥ ७।४।११५ ॥ यस्माधः प्रत्ययो विधीयते सा तस्य प्रकृतिः । प्रत्ययः प्रकृत्यादेः समुदायस्य विशेषणं वेदितव्यम् नोनाधिकस्य । मातुभोंगो मातृभोगस्तस्मै हितो भातृभोगीणः । 'भोगोत्तरपदात्मभ्यामीनः। (७-१-४०)। खरपस्यापत्यं खारपायणः । नडादित्वादायनण् । अत्र तदन्तं पदम् ' (१-१-२०) इति पदसंज्ञा समुदायस्य भवति न तूनस्य भोगीण इत्यादिरूपस्य तेनैकपदत्वात् *ण सिद्धम् । राज्ञः पुरुपः राजपुरुषः। 'षष्ठययत्नाच्छेषे (३-१-७६ ) इति समासः । अधिकस्य न -पञ्चगोणिरिसि । 'क्यमानि-' इति पुवा भवाते त्यावेगौणस्ययन गोणीशब्दवर्जनात् ॥-पनाच्छूतक इति । नवगैतष्शब्दस्य साकाङ्क्षस्यासमर्थत्वात् कथ समास एनदादेशश्च । उच्यते । भर्धाप्रकारणावा अपेक्ष्ये निर्माते समास एनदादेशश्व भवत्येव ॥-विशे-॥ इह शास्त्रे धात्वादि समुदाय उपादीगते कथभूतोवययो विशेषणं यस्य स तथा केनाभेदेन तापारम्पेन कोऽभिप्राय फिल 'नामिनो गुण-' इत्यश्च धातुनामीत्यभिधीयते । नाम्पवयवयोगात्समुदायोऽपि धातुलक्षणो नामीत्यभिधीयते इत्येकदेशेन सामानाधिकरण्येगावपयविशेषणक उपादीयते इति सरसामानाधिकरण्ये सति नामी आदो मध्ये अन्ते घ संभवाते तय सोऽवयवस्तस्य समुदास्य अन्तस्येन नियम्यते ॥-प्रत्य-1-प्रकृत्यादेरिति। आदिशब्दापत्ययो गृह्यते। तत प्रकृतिप्रत्ययसमुदायस्य प्रत्ययो विशेषण भवतीति सिद्धम्। ननु प्रत्यय प्रकृतेर्विशेषण भवतीति कि न पूर्यते किमाविग्रहणात् प्रत्ययमहणेन । उच्यते । आदिशब्दाभावे प्रत्यय प्रकृतेविशेषणमिति कोऽयं प्रत्यय पूर्व प्रकृति विशेषयतीरपर्थ स्यातथाच स्पादौ पूर्वस्या प्रकृतेः स्पायन्जव स्याचत पयासि हरयादो जसि पूर्वस्या, प्रकृतेविभक्त्यन्तस्वात् 'सो र, इति रुष स्यान् यत. किं हि वचनास सिध्यतीति आदिग्रहणेन प्रत्ययो गृह्यते॥ णत्वं सिद्धमितिअन्यथा 'रषवर्ण-' to VA
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy