SearchBrowseAboutContactDonate
Page Preview
Page 874
Loading...
Download File
Download File
Page Text
________________ भीर ॥ चतुर्थः पादः॥ स०अ०च ॥१६॥ -वृद्धिः स्वरेवादेणिति तद्धिते ॥७॥४ ॥ त्रिति णिति च तद्धिते प्रत्यये परे पूर्वो यः प्रकृतिभागस्तस्य स्वरेषु स्वराणां मध्ये य आदिः स्वरस्तस्य वृदिरादेशो भवति । निति, दातिः । प्लाक्षिः। काणिः। नैचाकविः । चौलिः । णिति, कापटवः । भार्गवः । शैवः। औपगवः । श्रीदेवता अस्य श्राय: स्थालीपाकः । एवं हायः । स्वरेविति व्यञ्जनापेक्षाव्युदासार्थम् । तेन व्यञ्जनादेरपि भवति । णितीति किम् । शङ्कव्यं दारु । तद्धित इति किम् । चिकीर्षकः॥१॥ केकयमित्रयुप्रलयस्य यादेरियच ॥७।४।२॥ केकयमित्रयुमलय इत्येतेषां णिति तद्धिते परे स्वरेष्वादेः स्वरस्य वृद्धिर्यादेश्च शब्दरूपस्य इयादेशो भवति । केकयस्यापत्य कैकेयः । राष्ट्रक्षत्रियात् -(६-१-११४ ) इसादिना । मित्रयोर्भावः मैत्रयिकया श्लाघते । 'गोत्रचरण-(७-१-७५) इत्यादिनाकञ् । मलयादागतं पालेय हिमम् । 'तत आगते । (६-३-१४८) इत्यण । णितीत्येव । केकयत्नम् ॥२॥ देविकार्शिशपादीर्घसत्रश्रेयसस्तत्प्राप्तावाः ॥ ७॥४॥३॥ देविकाशिंशपादीर्घसवश्रेयस् इत्येतेपां स्वरेष्वादेः स्वरस्य णिति तद्धिते निमित्ते तत्माप्तौ वृदिप्रसझे आकार आदेशो भवति । देविकायां भवं दाधिकमुदकम् । देविकाकूले भवा दाविकाकूलाः शालयः। पूर्वदेविका नाम प्राच्यग्रामस्तत्र भवः पूर्वदाविकः । अत्र 'प्राग्ग्रामाणाम् ' (७-४-१७) इत्युत्तरपददिमाप्तिः । शिशपाया विकारः शांशपः स्तम्भः । शिशपास्यले भवाः शाशपास्थलाः शालयः । पूर्वशिशपा नाम प्राच्यग्रामस्तत्र भवः पूर्वशांशपः । दीर्घसत्रे भवं दासत्रम् । श्रेयोऽधिकृत्य कृतं श्रायसं द्वादशाङ्गम् । तत्माप्ताविति किमर्थम् । सुदेविकायां भवः सौदेविक इत्पत्र निषेधार्थम् पूर्वोत्तरपदानामापे यथा स्यादित्येवमर्थं च । अन्यथा हि केवलानामेव स्यात् ॥ ३॥ वहीनरस्यैत् ॥ ७॥ ४ ॥ ४ ॥ वहीनरशब्दस्य णिति तद्धिते परे खरेवादेः स्वरस्य ऐकार आदेशो भववि। चद्दीनरस्यापत्यं वहीनरिः। वहीनरस्येदं वैहीनरम्। विहीनरस्य वृद्ध्या सिध्यति, वहीनरस्य वाहीनरिमाभूदिति वचनम् ॥४॥ प्वः पदान्तात्पागदौत् ॥७ ।४।५॥णिति तद्धिते इव!वर्णपोस्तत्माप्तौ वृद्धिप्रसङ्गे तयोरेव स्थाने या यकारवकारी पदान्तौ ताभ्यां प्राक् यथासंख्यम् ऐत और इत्येतावागमौ भवतः । यकारात्मागैकारस वकारात्मागौकार इत्यर्थः । व्याकरणं वेत्यधीते या वैयाकरणः। नयायिकः । नैयासिकः। व्यसने भवं वैयसनम् । स्वागमं वेत्त्यधीते वा सौवागविकः । स्वश्वस्यापत्यं सौवधिः । खश्वस्यायं सौवश्वः । पूर्वव्यलिन्दो नाम माग्ग्रामः तत्र भवः पूर्वत्रैयलिन्दः । “परत्वान्नित्यत्वाच वृद्धः मागेव सर्वत्र .. भई ॥-वृद्धि स्वरे-॥-देवि-1-केवलानामेवेति । ग्रहणवतैत्ति न्यायात् ॥ व प-॥ ननु वैयाकरण सोवाधारेत्यादिषु व्याकरणादिशब्दसाधनकाल एव यत्ववत्यभावादिवर्णीव र्णयोः कथ वृविमाप्ते । सत्यम् ॥ ' आतो नेन्द्रवरुणस्य ' इत्या ज्ञापयिष्यन्ते पूर्णपरपदकार्य को तत साधेकायोमाले वृद्धिले पूर्वपत्रकायें कृते यत्वमिति वृद्धिप्राप्ति । तव्याप्ती व सत्यामेतत्सूत्रसामरूपांव पृद्धि राधिया यावे भवतः । तत ऐहोतो ॥-परत्याशित्यत्वाचावे । 'गाद स्वर-' इति सूगापेक्षया हेतुद्वयमापे दृश्यम् 'ख' पदान्तात्-' इत्यस्य परत्वात् तथा More ॥४६॥
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy