SearchBrowseAboutContactDonate
Page Preview
Page 857
Loading...
Download File
Download File
Page Text
________________ CAMANPawar C शरीरायासजीविनः संघा वाताः । वातवाचिनोऽस्त्रियां वर्तमानात सार्थे ज्यः प्रत्ययो भवति स च दिसंज्ञः । कापोतपाक्यः । कापोतपाक्यो । कपोतपाकाः। हिमत्यः । हिमत्यौ । बीहिमताः । अस्त्रियामिति किम् । कपोतपाका । ब्रीहिमता सी॥ ६१॥ शस्त्रजीविसंघायड् वा ॥ ७ । २ । ६२ ॥ शस्त्रजीविनां यः संघस्तद्वाचिनः स्वार्थे ज्यद् प्रत्ययो वा भवति म च द्रिसंज्ञः । शवराः शखजीविरांघः । शापर्यः । शावयाँ । शवराः । पोलिन्यः । पौलिन्छौ । पुलिन्दाः । कुन्तेरपत्यं वहवो माणवकाः कुन्तयः । ते शखजीविसंघः कौन्त्यः । कौन्त्यौ । कुन्तयः । पक्षे शवरः। पुलिन्दः । शखजीविग्रहणं किम् । मल्लाः संघः । मल्लः । मल्लौ । मल्लाः । शयण्डः । शयण्डौ । शयण्डाः । संघादिति किम् । सम्राट् । वागुर । व.गुरौ । वागुराः । नैते श्रेणिबद्धा इति न संघः । टकारो ङयर्थः । शावरी । पौलिन्दी। कौन्ती ॥ ६२ ॥ वाहीकेष्वब्रामणराजन्येभ्यः ॥ ७ । २ । ६३ ॥ वाहीकेषु यः शस्त्रजीविसंघो ब्राह्मणराजन्यवर्जितस्तद्वाचिनः स्वार्थे ज्यद् प्रत्ययो नित्यं भवति स च दिसंज्ञः । कुण्डीविशाः शखजीविसंघः । कौण्डीविश्यः । कौण्डीविश्यौ । कुण्डीविशाः । क्षौद्रक्यः । क्षौद्रक्यौ । क्षुद्रकाः । मालव्यः। मालव्यौ। मालवाः । वाडीकेष्विति किम् । शबराः शखजीविसंघ । शवरः । शवरौ। पुलिन्दः। पुलिन्दौ । अब्राह्मणराजन्येभ्य इति किम् । गौपालिः। गौपाली । शालडायनः । शालकायनौ । राजन्यः । राजन्यौ । काम्बव्यः । काम्बच्यो । सिया राजन्या काम्यन्या । भ्याट तु की स्यात् । ब्राह्मणप्रतिपधे ब्राह्मणविशेषपतिषेधः । न हि ब्राह्मणशब्दवाच्यो बाहीकेषु शस्त्रजीविसंघोऽस्ति । राजन्ये तु स्वरूपस्य विशेषस्य च प्रतिषेधः । तदर्थमेव बहुवचनम् । शखजीविसंघादित्येव । एलः । शयण्डः । सम्राट् । वागुरः ॥ ६३ ॥ वृकाट्टेण्यण् ॥ ७ । ३ । ६४ ॥ दृकशब्दाच्छखजीविसंघवाचिनः स्वार्थे टेण्यण् प्रत्ययो भवति स च दिः। वार्केण्यः । वाग्यौ । वृकाः । टकारो ड्यर्थः । वाणी स्त्री । शस्त्रजीविसंघादित्येव । कामक्रोधौ मनुष्याणां खादितारौ वृकाविव । वाहीकले नियमबाहीकत्वे तु विकल्पेन ज्यादि प्राप्ते वचनम् । एवमुत्तरमूत्रत्रयमपि ॥६४॥ यौधेयादेर॥७।३।६५ ॥ यौधेयादिभ्यः शस्त्रनीविसंघवाचिभ्योऽन्मत्ययो | भवति स च द्रिः । युधाया अपत्यं बहवः कुमारास्ते शस्त्रजीविसंघः यौधेयः। यौधेयौ। यौधयाः। एवं शौभ्रेयः शौक्रेयः घायः। धार्तेयः । ज्यावनेयः। अवचनं 'संघघोपाङ्कलक्षणेभ्यजिनः४६-३-१७१) इत्यणर्थम् । तेन यौधेयस्य संघादियाँधेय इति भवति। ननु यौधेयादयः संघवचनाः कथं गोत्रं भवन्ति । उच्यते । भर्गायन्तगणो यौधेयादिस्तत्र येऽपत्यपत्ययान्तास्ते गोत्रं भवन्ति औपगवादिवत् । अपत्यं हि गोत्रम्। अपत्यप्रत्ययान्ताच स्वार्थिकोऽप्यपत्यग्रहणेन गृह्यते। अत्र चेदमेव अवचनं शस्त्र-॥-कुन्तय इति । एतत्सूत्रायातस्यापि ब्यटो । बहुप्वसियाम् । इति लुप् ॥-शयण्ड इति । शवण्डा योद्धविशेषा येपा लोके चउकडियाइति प्रसिदि-॥-कौन्तीति । कुन्तेरपत्यं वहयो माणवकास्ते शखजाविसघ स्रीत्वविशिष्टो विवक्षित' । । दुनादि-' इति व्य । · कुन्स्यवन्ते. खियाम् । इति लुप् । 'नुजाते ' दी। ततः शखजीविसघाळ्यट् वा ' ' अवर्णवर्णस्य'। अगनेये- ' इति डी । व्यञ्जनात्तद्धितस्य- ' इति यलुप् ॥-यौधे-॥-अवचनामिति । 21 अथ यौधेयादिभ्योऽश्वचन किमर्थम् । योधेयादिषु ये तावदेयणन्तास्तेप्वभावाभावयौरविशेष । यत तदेव हि रूप स एव चार्थ प्रत्ययस्य स्वार्थिकत्वात् । ब्रिगर्तभरतोशीनरेपु तु रूपभेदास्ति तान् पधारी प्रक्षिप्य तेभ्योण विधेयो न हि जगत चैगतौ विगतो इत्यादावणगोविशेगाऽस्तिाअय योधेयादिप शखजीविसघनाचिभ्यो वाहीकरवावाहीकत्याभ्या नित्यो विकल्पितो चायट प्रामोतीत्या reaterteres
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy