SearchBrowseAboutContactDonate
Page Preview
Page 798
Loading...
Download File
Download File
Page Text
________________ हमश० यथातथ यथापुर ईश्वर क्षेत्रन संवादिन संवेशिन् संभाषिन् बहुभापिन् शीर्षघातिन् समस्थ विषमस्थ पुरस्थ परमस्थ मध्यस्थ मध्यमस्थ दुष्पुरुष कापुरुष स०अ०भ० | विशाल । इति बुधादि । एभ्यो नञ्तत्पुरुषेभ्यो राजादित्वात् व्यण् । गडुलविशस्तदायादानामपि पाठं केचित् इच्छन्ति । अन्ये तु बुधादीनामष्टानामेव प्रतिषेधमिच्छन्ति । एषामेव च विकल्पमपरे । अथ व्यणन्तानामेपा नसमासो भवति वा नवा बुधस्य भावः कर्म वा बौध्यम् नै बोध्यम् अबौध्यमिति । भवतीत्येक । न भवतीत्यन्ये ॥ ५७ ॥ पृथ्वादेरिमन् वा ॥ ७ । १ । ५८ । पृथु इत्येवमादिभ्यस्तस्य भावे इमन् प्रत्ययो वा भवति । प्राक्त्वादित्यधिकारात त्वतलौ च । बावचनावश्चाणादिः प्राप्नोति सोऽपि भवति । पृथोभोवः पथिमा पृथुत्वं पृथुता पार्थवम् । म्रदिमा मुदत्वं मृदुता मार्दवम् । बहुलस्य भावो हिमा । इमनि बहुलस्य 'मियस्थिर' (७-४-३८ ) इत्यादिना बंदभावः । बहुलत्वं बहुलता बाहुल्यम् । व्यण् । वरिसमा वत्सत्वं वत्सता वात्सं, बयोलक्षणोऽज् । पृथु मृदु पटु महि तनु लघु बहु साधु आशु उरु गुरु खण्डु पाण्डु बहुल चण्ड खण्ड अकिंचन वाल होड पाक वत्स मन्द स्वादु ऋजु वृष कटु इस्व दीर्घ क्षिप क्षुद्र प्रिय महत् अणु चारु वक्र वृद्ध काल तृप्त । इति पृथ्वादिः ॥ ५८ ॥ स्वर्णवादिभ्यष्ट्यण च वा ॥७।११५९॥ वर्णविशेषवाचिभ्यो दृढादिभ्यश्च तस्य भावे व्यण् इमन् च इत्येतौ प्रत्ययौ वा भवतः प्रात्वादित्यधिकारातत्वतलो च । वावचनाद्यथाण प्रामोति सोऽपि भवति । शुक्लस्य भावः शौक्ल्यं शुक्लिमा शुक्लत्वं शुक्लता । काये कृष्णिमा कृष्णत्वं कृष्णता, । काद्रव्यं कद्रिमा कद्रुत्वं कद्रता । शितेर्भावः शैत्यं शितिमा शितित्वं शितिता शैतम् । वावचनानुवर्णान्तस्य पाञ्चरूप्यम् । दृढादि, दाय॑ द्रढिमा दृढत्वं दृढता । वार्य बढिमा वृद्धत्वं वृद्धता। पारिवृद्ध्यं परिवढिमा परिवढवं परिदृढता । वैससं विमतिमा विमतित्वं विमतिता वैमतम् । सांमत्यं संमतिमा संमतित्वं संमतिता सांमतम् । स्वर्णान्तलक्षणोऽण् । कारो यर्थः । अर्हतो भावः कर्म वा आईन्त्यम् की चेत् आर्हन्ती । एवमौचिती यथाकामी सामग्री शैली पारिख्याती आनुपूर्वी । दृढ वृद्ध परिढ कृश भृश चुक्र शृक आम्र ताम्र अम्ल लवण शीत उष्ण तृष्णा जड बधिर सूक मूर्ख पण्डित मधुर वियात विळात विमनस् विशारद विमति संमति संपनस् । इति दृढादिः। बहुवचनादाकृतिगणोऽयम् । तेन स्थैर्य स्थेमेत्याबपि सिद्धम् ॥ ५९ ॥ पतिराजान्तगुणागराजादिभ्यः कर्मणि च ॥७।११६०॥ पत्यन्तेभ्यो राजान्तेभ्यो गुणाड्रेभ्यो राजादिभ्यश्च तस्येति षष्ठ्यन्तेभ्यो भावे कर्मणि च क्रियायां व्यण् प्रत्ययो भवति । प्राक्वादित्यधिकारात् त्वतलौ च । पसन्त, अधिपतेर्भावः कर्म वा आधिपत्यम् । अधिपतित्वम् । अधिपतिता । एवं नारपत्यम् बार्हस्पत्यम् प्राजापत्यम् सैनापत्यम् । राजान्त, आधिराज्यम् । अधिराजत्वम् । १३ अधिराजता । एवं सौराज्यम् यौवराज्यम् । गुणाङ्ग, द्रव्याश्रयी गुणः । गुणोऽङ्ग निमिर्त येषां प्रवृत्तौ ते गुणाङ्गाः गुणदारेण ये गुणिनि वर्तन्ते । अग्रावयोऽर्थस्वात् 'चतुन्नेहायना वयसि ' इति म णत्वम् ॥-वर्ण-॥-बढिमेति । भन्न मतान्तरेण रवम् । एतच 'पृथुमृदु'-इत्यत्र कथयिष्यते ॥-पतिराजान्त -॥-द्रव्याश्रयी १७१ गुण इति । व्याणामेवाथय एवास्यास्तीति । सतो मुव्यमेवाभयो यति सानेपबन्। भय चैवजारोऽन्यद्योग व्यवच्छेदयति । मदि जातिव्यमेवाभयवि किंतु गुणमपि इति जातिगुणो न भवति ।।
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy