________________
AAAA
* वाहीकेषु ग्रामात् ||६|३|३६|| वाहीकदेशे ग्रामवाचिभ्यो दुसंज्ञकेभ्यः शेषेऽर्थे णिक इकण् इत्येतौ प्रत्ययौ भवतः । कारन्तपिकः । कारंतपिका । कारंतपिकी । | शाकलिकः । शाकालिका । शाकलिकी । मान्यविकः । मान्यविका । मान्यविकी । आरात्कः । आरात्का । आरात्की । सैपुरिकः । सैपुरिका । सैपुरिकी स्कौनगरिक: । स्कौनगरिका । स्कौनगरिकी । नापितः इत्यत्र तु परत्वात् ' उवर्णादिकण् ' ( ६-३ - ३८ ) इतीकण् । वातानुप्रस्थकः नान्दीपुरकः कौकुटीहरूः दासरूप्यकः इत्येतेषु ' प्रस्थपुरवहान्तयोपान्त्यधन्वार्थात् ' ( ६- ३ - ४२ ) इति परत्वादकञ् । सौसुकीय इत्यत्र कोपान्त्यलक्षण ईयो ऽपवादत्वाच्च भवति । कथं मौजीयम् । मौखं नाम वाहीकावधिरन्यदीयो ग्रामो न वाहीकग्राम इत्येके । अन्ये तु दश द्वादश वा ग्रामा विशिष्टसंनिवेशावस्थाना मौजं नामेति ग्रापममह एवायं न ग्रामः, नापि राष्ट्रम् येन राष्ट्रलक्षणोऽञ् स्याव इति मन्यन्ते । दोरित्येव । देवदत्तं नाम वाहीकग्रामः तत्र जातो दैवदत्तः ॥ ३६ ॥ वोशीनरेषु ॥ ६ ॥ ३ ॥३७॥ उशीनरेषु जनपदे यो ग्रस्त चिनो दुपज्ञाच्छेपेऽर्थे णिकेकणौ प्रत्ययो वा भवतः । आहजालिकः । आइजालिका । भाढजालिकी।सौदर्श निकः। सौदर्शनिका । सौदर्शनिकी । पक्षे आढजालीयः सौदर्शनीयः ॥ ३७ ॥ वृजिनद्रादेशात् || ६ | ३ | ३८ || वृजिमद्रशब्दाभ्यां देशवाचिभ्यां शेषेऽर्थे कः प्रत्ययो भवति । राष्ट्राकोऽपवादः । दोरिति निवृत्तम् । वृजिकः । मद्रकः । सर्वादिशब्देभ्यो जनपदवाचिनः प्रत्ययो भवति । तत्र मद्रात् दिक्पूर्वपदात् 'मद्रादञ् (६-३-२४) इत्यम् विहितः शेषपूर्वपदात्त्वयं भवति । सुमद्रकः । सर्वमद्रकः । अर्धमद्रकः । सुवृजिकः । सर्ववृजिकः । अर्धवजिकः । पूर्ववृजिकः । अपरवृजिकः । देशादिति किम् । मनुष्पट्टत्तेर्वार्जमाद्रः ॥ ३८ ॥ वर्णादिकण् || ६ | ३ | ३९ ॥ उवर्णान्तादेशवाचिनः शेषेऽर्थे इकण् प्रत्ययो भवति । अणोऽपवादः परत्वादीयणिके कणोऽपि बाधते । शवरजम्ब्वां भवः शावरजम्बुकः । निपादकर्णी भवः नैपादककः । दाक्षिक दाक्षिकर्षुकः । प्लाक्षिक ठाक्षिकर्षुकः । नापितवास्तुर्वाहीकग्रामः तत्र भवो नापितवास्तुकः । यस्तु माग्ग्रामस्तस्मादुत्तरेण भवति । आश्रीतमायौ भवः आवीतमायकः । जिह्नषु जैहवक इति परत्वाद्योपान्त्यलक्षणो रा ष्ट्रलक्षणश्चान् । ऐक्ष्वाक इयत्र तु कोपान्त्यलक्षणोऽण् । उवर्णादिति किम् । दैवदत्तः । देशादित्येव । पटो छात्राः पाटवाः ॥ ३९ ॥ दोरेव प्राचः ॥६॥३॥ ४० ॥ शरावत्या नयाः प्राच्यां दिशि दशः प्राग्देशः तद्वाचिन उवर्णान्तादुंसकादेव इकण प्रत्ययो भवति । आपाढजम्ब्वां भवः *आषाढजम्बुकः । नापितवा स्तौ जातः नापितवास्तुकः । पूर्वेण सिद्धे नियमार्थं वचनम् । इह न भवति । मल्लवास्तुः प्राग्ग्रामः माल्लवास्तवः । एत्रकार इष्टाव वारणार्थः । दोः माच एवेति नियमो मा भूत् ॥ ४० ॥ इतोऽकन् || ६ | ३ | ४१ || दोर्देशात्माच इति च वर्तते । ईकारान्तात्माग्देशवाचिनो दुसंज्ञाच्छेपेऽर्थे कन् प्रत्ययो भवति । ईयस्यापवादः । काक
भवः काकन्दकः । माम्यां भवः माकन्दकः माच इत्येव । दात्ताभित्रयां भवः दात्ताभित्रीयः ॥ ४१ ॥ रोपान्त्यात् । ६ । ३ । ४२ ॥ रेफोपान्त्यात्माग्देश॥वाही ॥ अपवादत्वाचेति । न केवल परत्वान्नापि राष्ट्रमिति विशिष्टस्येव ग्रामसमुदायस्य राष्ट्रस्यात् ॥ उवणी ॥ ननु 'वर्ण' इति इकारलोपेन भाव्य तत कणित्येव क्रियताम् । ना सिया डीन स्यात् ॥ शावरजम्बुक इत्यन्त्र औरसर्गिकाऽणो दाक्षिकक इत्यत्रेयस्य नापितवास्तुक इत्पन वाहीकेपु-' इति णिकेकणोः प्राप्तिः ॥ - दोरे | आषाढजस्बुक इति ।