SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ त्था रात्रिः । अश्वत्था पौर्णमासी । अश्वत्थो महतः । सत्यपि अन्वर्थयोगे न कालमात्रमेव उच्यते अपि तु कालविशेष एवेति नामत्वम् । नाम्नीति किम् । श्रावणमहः । श्रावणी रात्रिः । आश्वत्थमहः। आश्वत्थी रात्रिः॥८॥ षष्ठयाः समूहे ॥ ६ ॥ २॥९॥ पष्ठ्यन्तानाम्नः समृहेऽर्थे यथाविहितं प्रत्यया भवन्ति । गौत्रादकञ् वक्ष्यते अचित्तादिकण प्रतिपदं केदाराण्ण्यश्चेत्येवमादयः । ततोऽन्यदिहोदाहरणं द्रष्टव्गम् । चापाणां समूहश्चापम् । एवं काकं वाकम् शौर्फ भैक्षुकम् वाडवम् । वनस्पतीनां समूहो वानस्पत्यम् । स्त्रैणम्। पौस्त्रम् । पञ्चानां कुमाराणां समूहः पञ्चकुमारीत्यत्र तु +समूहः समाहार एव । स च समासार्थः समासेनैव च गत इति तद्धितो नोत्पद्यते । यधुत्पयेत को दोषः स्याउ उत्पन्नस्यापि यस्य 'द्विगोरनपत्ये यस्वरादेर्लुवतिः। (६-१-२४) इति लुपा भवितव्यम् तथा चाविशेषः । नैवम् । 'कन्यादेगौणस्य'-(२-४-१४) इत्यादिना भङीनिवृत्तिः स्यात् । तस्येदम् । (६-३-२५९) इत्येवाणादिसिद्धौ समूहविवक्षायां तदपवादवाधनार्थो योगः ॥९॥ भिक्षादेः॥६।२।१०॥ भिक्षादिभ्यः पष्ठयन्तेभ्यः समुहेऽर्थे यथाविहितं प्रत्ययो भवति । भिक्षाणां समूहो भैक्षम् । गाभिणम् । | यौवतम् । अचित्तेकणो वाधनार्थ वचनम् । औलूक्यशब्दस्य गोत्राको वाधनार्थः पाठः। युवतेरण सिद्ध एव । पुंवद्भाववाधनार्थस्तु पाठः । अन्ये तु युवतिशब्दं न पठन्ति । तन्मते पुंवद्भावे सति युवतीनां समूडो यौवनमित्येव भवति । सुरुपमतिनेपथ्यं कलाकुशलयोधनम् ॥ यस्य पुण्यकृतः प्रैष्यं सफलं तस्य यौवनम् ॥१॥ भिक्षा भिक्षशब्दोऽकारान्तोऽपीत्येके । गर्भिणी युवति क्षेत्र करीप अङ्गार चर्मन् वर्मन् चर्मिन् वर्मिन् पद्धति सहस्र अथर्वन् दक्षिणा खण्डिक युग वरत्रा युगवस्त्रा इल बन्ध हलवन्ध औलूक्य । इति भिक्षादिः ॥ १०॥ क्षुद्रकमालवात्सेनानाम्नि ॥ ६॥२॥ ११ ॥ क्षुद्रकमालवशब्दात् षष्ठ्यन्तात्समृहेऽर्थे यथाविहितमण् प्रत्ययो भवति सेनाया नान्नि संज्ञायाम् । क्षुद्रकाश्च मालवाश्च क्षुद्रकमालवास्तेषां समूहः क्षौद्रकमालवी एवंनामा काचित्सेना । सेनानाम्नीति किम् । क्षौद्रकमालवकमन्यत् । गोत्राकञ्वाधनार्थ वचनम् । समूहाधिकारे हि तदन्तस्यापि ग्रहणम् । 'घेनोरनवः '६-१-१५) इति प्रतिषेधात् ॥११॥ गोत्रोक्षवत्सोष्टखाजोरभ्रमनुष्यराजराजन्यराजपुत्रादकञ् ॥ ६ ॥ २॥ १२॥ स्वापत्यसंतानस्य स्वव्यपदेशकारिणः प्रथमपुरुषस्यापत्यं गोत्रम् । गोत्रप्रत्ययान्तेभ्य उक्षादिभ्यश्च समूहेऽकञ् प्रत्ययो भवति । अणोऽपवादः । गोत्र, औपगवानां समूह औपगवकम् । कापटवकम् । गार्गकम् । वात्सकम् । गाायणकम् । वात्स्यायनकम् । या युक्ता ' सास्य पौर्णमासी ' इत्यणि निपातो वा ॥-षष्ठ्या--॥-प्रतिपद केदाराण्ण्यश्च इति । उक्षकवचिप्रभृतयः प्रतिपदोक्तत्वात् केदाराणण्यश्चेत्यादिषु द्रष्टव्या इति । गोत्रादकम् । इत्यत्र न उक्का ॥-समूह समाहार पवेति । वयोरप्येकार्थत्वात्समूह एष समाहार इत्यर्थ ॥-डीनिवृत्ति स्यादिति । तदितलुकि सत्यामिति शेप ॥-तष्पवादयाधनार्थ इति । ईयादीनामित्यर्थः ।-भिक्षा--गार्भिणमिति । अत्र गर्भिणीशब्दो मेघमालाशालिपङ्क्त्यादिवाचकत्यादचित्तविशेषवचन इतीकणप्राप्ती तद्बाधकोऽनेनाण् । सतो जातिश्च णि-' इति पुषद्भावे 'सयोगादिन । इत्यन्तलोपप्रतिषेध । गर्भवतीस्त्रीवचनातु इकणोऽप्राप्तेरौत्सर्गिक एवाण् ॥-क्षुद्र-॥ तदन्तस्यापीति । अन्यथा ' प्रत्यय प्रकृत्यादेः ' इति न्यायात् ११ समुदायस्यागोगत्यात् क्षौद्रकमालवकमिति न सिध्येत् ॥-गोत्र-1 मनुष्यराजन्यशब्दो भौणादिको इति पृथगुपादानम् । अपत्यप्रत्ययान्तयोस्तु गोत्राद्वारेण सिद्धम् ॥ मूह समाहार प्रभात । अग्र गर्भिणीशब्दो मेघमालामाजिक एवाग् ॥-च- इतर पृथमुपादानन्
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy