SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ भक्ताभक्त्वा व्रजति । अत्र क्त्वारुणमोर्हिस्खादिवत्मकत्यर्थोपाधिद्योतन सामथ्र्य नास्तीत्याभीक्ष्ण्याभिव्यक्तये द्विवचनं भवति । इह कस्मात ख्णम न भवति यदयं पुनःपुनर्भुक्त्वा व्रजति अधीते एव ततः परम् । आभाग्यस्य स्वशब्देनैवोक्तत्वात् । क्त्वापि तर्हि न प्राप्नोति । माभूदाभीक्ष्ण्ये प्राकाल्ये भविष्यति । वाधिकारेणैव पक्ष क्तामत्ययस्य सिद्धौ चकारेण तस्य विधानं भवर्तमानादिप्रत्ययान्तरनिपेपार्थम् । ननु क्त्वादिभिभावे विधीयमानः कर्तुरनभिहितत्वादोदने । पक्त्वा भुक्ते देवदत्त इत्यादिषु कर्तरि तृतीया पामोति। नैवम् । भुजिप्रत्ययेनैव कर्तुरभिहितलान भवनि । प्रधानशक्त्यभिधाने हि गुणशक्तिरभिहितवत्यकाशते इति । खित्त्वं चौरंकारमाक्रोशति खाटुकारं भुङ्क्ते इत्युत्तरार्थम् ॥ ४८ ॥ * पूर्वाग्रेप्रथमे ॥ ५ । ४ । ४९ ॥ पूर्व अग्रे प्रथम इत्येतेषूपपदेषु परकालेन तुल्यकर्तृके | प्राकालेऽर्थे वर्तमानाद्धातोर्धातोः संवन्धे रुणम् वा भवति। अनाभीक्ष्ण्यार्थ वचनम् । पूर्वभोजं बजाते। पूर्व भुसत्तावति । अग्रेभोज वजात । अग्रे भुक्वा वति । प्रथम भोज ब्रजति। प्रथम भुक्त्वा बनति। वर्तमानादयोऽपि, पूर्व भुज्यते ततो व्रजति। अग्रे भुज्यते ततो व्रजति। प्रथमं शुज्यते ततो नजति पूर्वादयश्चात व्यापारान्तरापेक्षे पाकाल्ये व्रज्यापेक्षे तु वरुणमापिति नोक्कार्थता। ततश्चायमर्थोऽन्पभोक्तृभुजिक्रियाभ्यः खक्रिपान्तरेभ्यो वा पूर्व भोजनं कृत्वा बजतीत्यर्थः। पूर्वप्रथम साहचर्यात अग्रेशब्दः कालवाची ॥४९॥ अन्यथैवंकथमित्थमाकृगोऽनर्थकात् ॥६॥४॥५०॥ एभ्यः परातुल्यकर्तकेऽर्थे बर्टमानाद करोवेरनर्थकात धातोः संवन्धे रुणम् वा भवति । अन्यथाकार भुङ्क्ते । एवंकारं भुइन्ते। कथंकारम् इत्थंकारं भुड्के । पक्षे पत्वैव । अन्यथा कृत्वा । एवं कृत्वा । कथं कृत्वा इत्थं कृत्वा भुइन्ते । एवमुत्तरत्रापि । आनर्थक्यं करोतेरन्यथादिभ्यः पृथगर्थाभावात् । यावदुक्तं भवति अन्यथा भुङ्क्ते तावदुक्तं भवति अन्यथाकारं भुक्ते इति । अनर्थकादिति किम् । अन्यथा कृत्वा शिरो भुइन्ते । अत्रान्यथाशब्दः शिरःप्रकारे करोतेश्च शिरः कर्म तन्न करोतिना विना गम्यत इति ॥५०॥ यथातथादोत्तरे ॥५॥ ४॥५१॥ यथातथाशब्दाभ्यां परातुल्यकर्तकेऽर्थे वर्तमानादनर्थकात करोतेर्धातोः संवन्धे सति रुणम् वा भवति ईष्योत्तरे ईयश्चेत् पृच्छते उत्तरं ददाति । कथं भवान् भोक्ष्यत इति पृष्टोऽसूयया तं प्रत्याइ । यथाकारमह भोक्ष्ये तथाकारमहं भोक्ष्ये किं तवानेन । किं ते मया यथाहं भोक्ष्ये तथाहं भोक्ष्ये इत्यर्थः । ईर्योत्तर इति किम् । यथा कृत्वा भोक्ष्ये तथा द्रक्ष्यसि । अनर्थकादित्येव यथा कृत्वाहं शिरो भोक्ष्ये तथा कृत्वाहं शिरो भोक्ष्ये किं तवानेन ॥ ५१ ॥ *शापे व्याप्यात् ॥५।४।५२ ॥ *अनर्थकादिति निवृत्तम् । व्याप्याकर्मणः -ययं पुनःपुनरिति । ननु भृशाभीक्ष्ण्ये वर्तमानस्य धातोविंचन भवति इह तु कथम् । सत्यम् । क्रियाविशेषणमपि किया ॥-वर्तमानादिप्रत्ययान्तराते । तेनाने भुड्के २ प्रजितुमित्यादि न भवति ॥-पूर्वाग्रेप्रथमे ॥ पूर्ववाऽमेश्च प्रथमश्चेति द्वद्वात्सप्तमी । उदाहरणेषु पूर्वाग्रेप्रथमेभ्यः 'कालाध्वनो.-' इति द्वितीया ॥-अनाभीक्ष्ण्यार्थ वचनमिति। एतचोपलक्षण पक्षे वर्तमानादिप्राप्यर्थ च ॥-पूर्व भुज्यते ततो व्रजतीति । वर्तमानाया. प्राकाल्याभिधानेऽसामर्थ्यावत इत्युपादायि ॥-पूर्वादयश्चेति । नन्वनेन प्राफाले क्त्वा प्राकालच पूर्वादिभिरेवोक्त इति वा न प्रामोतीत्याशङ्का ॥-साहचर्यादिति । पूर्वप्रथमी तावदऽस्याद्यन्तौ कालवाचकौ अयमपि तादृशो गृह्यते ॥-अन्यथैव-॥-पक्षे क्त्वैवेति । 'प्राकाले' इत्यनेन ||-एवमुत्तरत्रापि इति । यथाऽय वाऽधिकारात्पक्षे क्त्वा तथोत्तरत्रापोत्यर्थः। प्रथममऽन्यथास्व पश्चाद्भुङ्के इत्यत्रापि प्राकालः ॥-शापे व्याप्यादिति ॥-अनर्थकादिति निवृत्तमिति । शापेऽसभवात् व्याप्यादिति भणनाद्वा ।।
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy