SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ श्रीहेमरा ॥७१॥ ॥ ७१ ॥ सिद्धम् | अकृतस्य क्रिया चैव प्राप्तेर्वाधनमेव च । अधिकार्थविवक्षा च प्रयमेतनिपातनात् ॥ १०८ ॥ भीपिभूषिचिन्ति पूजिका कुम्बिचर्चिरहितोलिदोलिभ्यः || ५ | ३ | १०९ || एभ्यो ण्यन्तेभ्यः खिया भावाकचौरङ् भवति । व्यन्तत्वादने माप्ते वचनम् । भीषा भूपा । चिन्ता । पूजा | कथा | कुम्बा | चर्चा | स्पृहा । तोला | ढोला | बहुवचनाद्यथादर्शनमन्येभ्योऽपि भवति । पीडा । ऊना ॥ १०९ ॥ उपसर्गादातः ॥ ५ ॥ ३ ॥११०॥ उपसर्गेभ्य आकारान्तेभ्यो धातुभ्यः खिया भावाकरङ् भवति । उपदा । उपधा । आधा प्रदा । मधा । विधा संधा। ममा । श्रादित्वात् तौ प्रमितिः । उपसर्गादिति किम् । दत्तिः ॥ ११० ॥ णिवेत्त्यासश्रन्थघट्टवन्देरनः || ५ | ३ | १११ ॥ ण्यन्तेभ्यो वेवासश्रन्यघवन्दिभ्यश्च धातुभ्यः खियां भावाकरनः प्रत्ययो भवति । कारणा । हारणा । कामना | लक्षणा । भावना | वेदना आसना । उपासना । श्रन्धना । ग्रन्थेरप्यन्थे । ग्रन्थना । घट्टना । वन्दना । वत्तीति विनिर्देशो "ज्ञानार्थपरिग्रहार्थः ॥ १११ ॥ इषोऽनिच्छायाम् || ५ | ३ | ११२ ॥ इपेरनिच्छायां वर्तमानात् स्त्रियां भावाकरिनो भवति । अन्वेषणा। एपणा । पिण्डैपणा । अनिच्छायामिति किम् । इष्टिः । कथं प्राणैषणा वित्तैषणा परलोकैषणा । बहुलाधिकारात् ॥ ११२ ॥ पर्यधर्वा || ५ | ३ | ११३ ॥ पर्येधिपूर्वादिपेरनिच्छायां वर्तमानाद्भावाकः स्त्रियामनो वा भवति । पर्येपणा | परीष्टिः । अध्येषणा । अधीष्टिः । अधीष्टरिति नेच्छन्यन्ये ॥ ११३ ॥ कुत्संपदादिभ्यः किप् ॥ ५ । ३ । ११४ ॥ क्रुधादिभ्योऽनुपसर्गपूर्वेभ्यः पदादिभ्यश्र समादिपूर्वेभ्यो धातुभ्यः खियां भावाकत्रः किप् प्रत्ययो भवति । क्रुधः क्रुत् । युधेः युत् । क्षुधेः क्षुत् । वृषेः तृद् । विषेः स्विद् । रुपेः रुट् । रुजेः रुक् । रुचेः रुह् । शुचेः शुक् । मुदेः मुत् । मृदेः मृत् । गृ गीः । त्रै त्राः । दिशेः दिक् । सृजेः स्रक् । तथा पदेः संपद् । विपद् । आपद् । व्यापद् । प्रतिपद् । पद्ë। संसद् । प्रिपत् । उपमत् । उपनिषत् । विदेः निवित् । शाभेः मशीः। आशीः । श्रु, मतिश्रुत् । उपश्रुत्। स्रु, परिस्रुत्। नहेः उपानत् । नृपे मारद् । शुषेः विशुद् । : नीत् । उपारत् । यतेः संयत् । इणः समित् । भृगः उपभृत् । इन्धेः समित् । क्रुधादिः संपदादिश्राकृतिगणः ॥ ११४ ॥ भ्यादिभ्यो वा ॥ ५ । ३ । ११५ ॥ विभेत्यादिभ्यो धातुभ्यः खियां भागशकत्रोंः किष् वा भवति । भीः । मीतिः । ह्रीः। हीतिः । लुः । लुनिः । भूः । भूतिः । कण्डूः कण्डूया । कृत् । कृतिः। भित् । भित्तिः। छित् । छितिः। तुत् । तुतिः। दृक् । दृष्टिः। नशेः नक् । नष्टिः । युजेः युक्। युक्तिः । ज्वरेः ज्ः । जूर्तिः । त्वरेः तूः । तूर्तिः । अवतेः ऊः । ऊतिः । खिवैः सूः । स्रुतिः । मत्रतेः मूः। मृतिः । नौतेः नुत् । नुति ः। शकैः शक् । शक्तिः ।। ११५ ॥ व्यतिहारेऽनीहादिभ्यो ञः ॥ ५ । ३ । ११६ ॥ व्यतिहरणं व्यतिहारः । परस्परस्य कृतप्रतिकृतिः । व्यतिहार विषयेभ्यो धातुभ्य ईहादिवर्जितेभ्यः खियां जः प्रत्ययो भवति । बाहुलकाद्भावे क्यादीनामपवादः । परस्परमाक्रोशनं व्यावकोशी । व्याक्रोशी । व्यावमोपी । व्यावहासी । स्थाने मिटमिति पठन्ति सोगो वा ॥ भीषिभूषि ॥ अप्रत्ययाधिकारेऽप्यस्मिन् कृते साध्यसिवि स्यापर अत्ययाधिकारे यत्कृतं तणिलोपस्यानित्यत्वज्ञापनार्थं तेन चिन्तिया पंजिया | सुप्रकथिंयादि सिद्धम् ॥ णिवेच्यास ॥ ज्ञानार्थपरिग्रहार्थं इति । यलुपूनित्यथंथ । तेनास्मात् यादिभ्य को वेविति ॥ भ्यादि ॥ नन्यत्र ये किन्तास्ते कुधादिगणे पठि प्यन्ते पश्यन्तास्तु या दो किमनेन सत्यम् ॥ कण्डूयेति तृतीयरूपाथम् ॥ भीतिरित्यादि । एषु सर्वेषु खिया क्तिः ॥ तूर्त्तिरिति । पिपादक पक्षे ध्यादिस्वात् क्तिः ॥ व्यतिहारे ॥ पं०अ०तृ०
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy