SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ ॥३०॥ Maina श्रीहेमश० वङ्क्षणः ऊरुमूलसंधिः । आदिशब्दाज्ज्योतिरिगणतुरणभुरणादयो भवन्ति ॥ १९० ॥ कृपिविषिवृषिधृषिमृषियुषिटुहिग्रहेराणक् ॥ १९१॥ एभ्य 540 आणक् प्रत्ययो भवति । कृपौङ् सामर्थे । कृपाणः खड्गः । विष सेचने । विषाणं शृङ्गम् करिदन्तश्च । वृपू सेचने । वृषाणः । बिधृषाद पागल्भ्ये । धृपाणः देवः । मृपू सहने च । मृषाणः । युपि सेवने सौत्रः । युपाणः । दुहीच जिघांसायाम् । द्रुहाण. मुखरः । ग्रहीश् उपादाने । गृहाणः । वृपाणादयः स्वप्रकृत्यर्थवाचिनः सर्वेऽपि कर्तरि कारके ज्ञेयाः ॥ १९१ ॥ पषो णित् ॥ १९२ ॥ पपी बाधनस्पर्शनयोरियस्मादाणक् प्रत्ययो भवति सं च णित् । पापाणः प्रस्तरः ॥ १९२ ॥ कल्याणपर्याणादयः ।। १९३ ॥ कल्याणादयः शब्दा आणमययान्ता निपात्यन्ते । कलेयोऽन्तश्च । कल्याणं वोवसीयसम् । परिपूर्वादिणो लुक् च । पर्याणम् अश्वादीनां पृष्ठच्छदः । आदिग्रहणात् देवाणवोक्काणकेकाणादयो भवन्ति ॥ १९३ ॥ द्रवृहिदक्षिभ्य इण ॥ ॥ १९४ ॥ एभ्य इणः प्रत्ययो भवति । गतौ । द्रविणं द्रव्यम् । हुंग् हरणे । हरिणः मृगः । वृह वृद्धौ । वहिणः मयूरः । दक्षि शैध्ये च । दक्षिणः कुशलः अनुकलश्च । दक्षिणा दिक ब्रह्मदेयं च ॥ १९४ ॥ अदहेः कित् ॥ १९५ ॥ आभ्यां किदिणः प्रत्ययो भवति । ऋश् गतौ । इरिणम् ऊपरम् कुञ्जः वनदुर्ग च । द्रहाँच जिघासायाम् । बहिणः ब्रह्मा क्षुद्रजन्तुश्च ॥१९५॥ ऋकृवृधदारिभ्य उणः ॥ १९६ ॥ एभ्य उणः प्रत्ययो भवति । ऋक् गतौ । अरुणः सूर्यसारथिः उषा वर्णश्च । कृत विक्षेपे । करुणा दया । करुणः करुणाविषयः । करुण दैन्यम् । वृश् भरणे । वरुणः प्रचेताः । धंग धारणे । घरुणः धर्ता आयुक्तो लोकश्च । दृश् विदारणे । णी, दारुण उग्र ॥ १९६ ॥क्षः कित् ॥ १९७ ॥ क्षये इत्यस्मात् किदुणः प्रत्ययो भवति । क्षुणः व्याधि. क्षामः क्रोध उन्मत्तश्च ।।१९७॥ भिक्षणी ॥१९८॥ भिक्षेरुणः प्रत्ययो ङीश्च निपात्यते । भिक्षुणी तिनी ॥ १९८ ॥ गादाभ्यामेष्णक् ॥ १९९ ॥ आभ्यामेष्णक् प्रत्ययो भवति । मैं शब्दे । गेष्णः मेपः उदावा रगोपजीवी च । गेष्णं साम मुखं च । रात्रिगष्णः रङ्गोपजीवी । सुगेष्णा किन्नरी । डु दांग्क् दाने । देष्णः वाहु दानशीलश्च । चारुदेणः सात्यभामेयः । सुदेष्णा विराटपत्नी ॥१९९॥ दम्यमितमिमावापूधूगृहसिवस्यसिवितसिमसीणभ्यस्तः ॥२००॥ एभ्यस्तः प्रत्ययो भवति । दमूच् उपशमे । दन्तः दशनः हस्तिदंष्ट्रा च । अम गतौ । अन्तः अवसानम् धर्मः समीपं च । तमच काढायाम् । तन्तः खिन्नः । मांक माने । मातम् अन्तः प्रविष्टम् । वाक् गतिगन्धनयो । वातः वायुः । पूगश् पवने । पोतः नौः अग्निः बालश्च । धूग्श् कम्पने । धोतः धूमः शठः वातश्च । मृत् निगरणे । गतः श्वभ्रम् । जृष्च् जरसि । जतः प्रजननं राजा च । हसे इसने । हस्तः कर नक्षत्रं च । वसूच स्तम्भे । वस्तः छागः । असूच क्षेपणे । अस्तः गिरिः । तसूच उपक्षये । वितस्ता नदी । मसैच परिणामे । मस्त. मूर्धा। १ इणंक गतौ । एतः हरिणः वर्णः वायुः पथिकश्च ॥ २०० ॥ शीरीभूभूघृपाधागचित्यत्यन्त्रिपसिमुसिबुसिबिसिरमिधुर्विपूर्विभ्यः कित् ॥ २०१ ॥ एभ्य । किन तः प्रत्ययो भवति । शीक् स्वप्ने । शीतं स्पर्शविशेषः। रीश् गतिरेषणयो। रीतं सुवर्णम् । भू सत्तायाम् । भूतः ग्रहः। भूतं पृथिव्यादि । दुब् परितापे । दूतः eenera escene
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy