SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ AVA ॥५०॥ एते किदीकात्ययान्ता निपात्यन्ते । संतोऽन्तश्च । मृणीकः वायुः अनिः अशनिः उन्मत्तश्च । सृणीका लाला । अस्तेस्तोऽन्तश्च । अस्तीक: जरत्कारुसुतः । प्रांक पूरणे । पातेस्तोऽन्तो इस्वश्च । प्राति पारीरमिति प्रतीकः वायुः अवयवः सुखं च। सुप्रतीकः दिग्गजः। पुवस्तोऽन्तश्च । पूतीकं तुणजातिः। सम्पूर्वस्य एतेलुक च । संयन्त्यस्मिन्निति समीकं संग्रामः । वहिवल्योदीर्घश्च । वाहीकः वाडीकः एतौ देशौ । वलेोऽन्तश्च । वल्मीकः नाकुः। कलेर्मलश्चान्तः। कल्मलीकम् ज्वाला । तिमस्ति चान्तः । तिन्तिडीकः पक्षी वृक्षाम्लश्च । तन्तिडीक इति पूर्वस्येत्वं नेच्छन्त्येके । चण्यतेः ककण च । कङ्कणीक घण्टाजालम् । किमः परात्कणतेः किण च । किङ्किणीका घण्टिका । पुणेर्डर् चान्तः पुण्डतेर्वार् । पुण्डरीकं पद्म छन्नं व्याघ्रश्च । चञ्चेरर चान्तः । चञ्चरीकः भ्रमरः । पिपर्तेर्गुणो द्वित्वं पकारयोः | फत्वं रश्चान्तः पूर्वस्य । फर्फरीकं पल्लवं पादुका मर्दलिका च । झीर्यतेर्द्वित्वं तृतीयाभावः पूर्वस्य रश्चान्तः। अझरीकः देहः । झझरीका वादिनभाण्डम् । एवं घरतेघर्षरीका घण्टिका । आदिग्रहणादन्येऽपि ॥५०॥ मिवमिकटिभल्लिकुहेरुकः ॥ एभ्य उकः प्रत्ययो भवति । दु मिन्टु प्रक्षेपणे । मयुकः आतपः । वाहुलकात् | 'मिग्मीगो' इति नात्वम् । टु वमू उदिरणे । वमुकः जलदः । कटे वर्षावरणयोः। कटुकः रसविशेषः। भल्लि परिभापणहिसादानेषु । मल्लकः ऋक्षः। कुहणि विस्मापने । कुहकमाश्चर्यम् ॥५१॥ संविभ्यां कसेः॥५२॥ सविभ्यां परस्मात्कसेरुकः प्रत्ययो भवति । कस गतौ। संकसुकः सुकुमारः परापवादशीलः श्राद्धाग्निश्च । संकसुकं व्यक्ताव्यक्तं संकीर्ण च । विकसुकः गुणवादी परिश्रान्तश्च ॥५२॥ क्रमे कृम् च वा ॥ ५३ ॥ क्रमेरुकः प्रत्ययो भवति अस्य च कृम् इत्यादेशो वा भवति । क्रम पादविक्षेपे । कुमुकः बन्धनम् । आदेशविधानवलाच न गुणः। क्रमुकः पूगतरुः ॥५३॥ कमितिमेोऽन्तश्च ॥५४॥ आभ्यामुकः प्रत्ययो भवति दश्चान्तः। कमूङ् कान्तौ । कन्दुकः क्रीडनम् । तिमच् आर्द्रभावे । तिन्दुका वृक्षः ॥५४॥ मण्डेमड्ड् च ॥५५|| मण्डेरुकः प्रत्ययो भवति मड्ड् च आदेशो भवति । मडु भूपायाम् । मड्डुकः वायविशेषः ॥५५॥ कण्यणेणित् ॥५६॥ आभ्यां णिदुकः प्रत्ययो भवति । कण अण शब्दे । काणुकः काकः हिस्रश्च। काणुकम् आणुकं च अक्षिमलम् ॥५६॥ कञ्चकांशुकनंशुकपाकुकहिवुकचिवुकजम्बुकचुलुकचूचुकोल्मकभावुकपृथुकमधुकादयः ॥ ५७ ॥ एते किदुकप्रत्ययान्ता निपात्यन्ते । कचि बन्धने । अशौटि व्याप्तौ । नशौच अदर्शने । एषां स्वरान्नोऽन्तश्च । कञ्चकः कूर्यासः । अंशुकं वस्त्रम् । नंशुको रणरेणुः प्रवासशीलः चन्द्रः प्रावरणं च । पचेः पाक् च । पाकुकः लघुपाची सूपः सूपकारः अध्वर्युश्च । हिनोतिचिनोतिजमतीनां वोऽन्तश्च । हिबुकं लग्नाचतुर्थस्थानम् रसातलं च । चिबुकं मुखाधोभागः। जम्बुकः शृगालः। चुलुम्पः सौत्रः अन्त्यस्वराढिलोपश्च । चुलुम्पतीति चुलुकः करकोशः। चतेशूच् च । चूचुकः स्तनाग्रभागः। ज्वलेरुल्म् च | उल्मुकम् अलातम् । भातेवोऽन्तश्च । भावुकः भगिनीपतिः। प्रथिप् प्रख्याने । पृथुकः शिशुः ब्रीह्याद्यभ्यूपश्च । मचि कल्कने धश्चान्तादेशः। मधुकं यष्टीमधु । आदिग्रहणाद्वालुकीवालुकादयो भवन्ति ॥ ५७॥ मृमन्यझिजलिवलितलिमलिमल्लिभालिमण्डिबन्धिभ्य ऊकः॥५८||एभ्य ऊका प्रत्ययो भवति । मुंव प्राणत्यागे। मरूकः मयूरः मृगःनिदर्शनेभः तृणं च। मनिच ज्ञाने। मनूकः कृमिजातिः। Acnencecedentercenenciscreene
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy