SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ कामुका येच्छां विना कामयते । कामुका अन्यस्य स्त्रियो भवन्ति । गामुकः। आगामुकः स्वगृहम् । घातुकः । आघातुको व्याधः । वर्षकः प्रवर्षकः पर्जन्यः । ३० अ० भावुकः । प्रभावुकः क्षत्रियः । स्थायुकः प्रमत्तः । उपस्थायुको गुरुम् । गुणानधिष्ठायुकः ॥ ४० ॥ लषपतपदः ॥५॥२॥४१॥ शीलादौ सवर्थे वर्तमानेभ्य एभ्य उकण् मृत्ययो भवति । अपलपतीत्येवंशीलमपलापुकं नीचसांगत्यम् । अभिलाएकः । उत्पातुकं ज्योतिः । प्रपातुका गर्भाः। उपपादुका देवाः । योगविभाग उत्तरार्थः ॥४१॥ *भूषाकोधार्थजसगधिज्वलशुचश्चानः ॥५॥२॥४२॥ भूपार्थेभ्यः क्रोधार्थेभ्यो जुमुधिज्वलशुचिभ्यः लपपतपदिभ्यश्च शालादा सत्यर्थ वर्तमानेभ्योऽनः प्रत्ययो भवति । भूपार्थे, भूपयतीत्येवंशीलो भूषणः कुलस्य । मण्डना गगनस्य भाः । प्रसाधनः । क्रोधार्थे, क्रोधनः । कांपनः । रोपणः । जवतिः सीत्रो वेगाख्ये संस्कारे वर्तते । तेन चल्पद्वारेण न सिध्यतीतीहोपादानम् । जवनः । र, सरणः । गृधू , गर्धनः । ज्वर ज्वलनः। शुच, शोचनः । लप् , अभिलपणः । पत, पतनः । पदेरिदित्त्वादुचरेणैव सिद्धे सकर्मकार्य वचनम् । अर्थस्य पदनः । ग्रन्थस्य पदनः। पदनः क्षेत्राणाम् । उत्तरत्र सकर्मकेभ्योपि विधिरित्येकेषां दर्शनम् । तथा चोकणा वाधितोऽपि असरूपत्वात्पदेरनः प्रत्यत्यो भनिष्यतीति चेत् एवं तर्हि शीलादिप्रत्ययेष्वसरूपत्वेन शीलादिनखयो न भवतीति ज्ञापनार्थ पदिग्रहणम् । तेन चिकीर्षिता कटम अलंकर्ता कन्यामिति न भवति । कथं तर्हि गन्ता खेलः आगामुकः भविता भावुकः जागरिता जागरूकः विकत्थनः विकत्थी भासनं भासुरम् वर्धनः वर्धिष्णुः अपलापुकः अपलापी कम्पना कम्पा शाखा कमना कामुका युपतिः । कचित्समावेशोऽपि भवति । S: एतदथेमेव च न ण्यादि । (५-२-४५ ) सूत्रे दीपिग्रहणम् । अन्यथा रेणानोऽस्य वाव्येत इति तदनर्थकं स्यात् । अनस्यैव विपये समावेश इत्येकं ॥ ४२ ॥ चलशब्दाथोंदकर्मकात् ॥५॥२॥४३॥ चलनार्थाच्छब्दार्थाच धातोः शीलादौ सत्ययें वर्तमानादकर्मकादविद्यमानकर्मकादविवक्षितकर्भकादा परोऽनः प्रत्ययो भवति । चलतीत्येवंशीलश्चलनः । कम्पनः । चोपन । चेष्टनः। शब्दयतीत्येवंशोल: शब्दनः। लणः। आक्रोशनः। अकर्मकादिति किम् । पठिता विद्याम् ॥ ४३ ॥ इडितो व्यज्जनाद्यन्तात् ॥५॥२॥४४॥ व्यञ्जनमादिरन्तश्च यस्य स व्यञ्जनाद्यन्तः । इदनुबन्धात् अनुवन्धाच व्यञ्जनायन्ताद्धातो: शीलादो सत्यर्थे वर्तमानादनः प्रत्ययो भवति । इदित सर्धि स्पर्धन । डिल वृत वर्तनः । वृधड वर्धनः । रतश्च विपण एव लोपे व्यञ्जनान्तत्वात् इहापि भवति । चिनिण चेतनः । गुपि 'जुगुप्सनः । मानि मीमांसनः । इडित इति किम् । स्वप्ता । व्यञ्जनायन्तादिति किम् । एधिता। शयिता। अकमेकादित्येव । बसिता वसं, सेविता विषयान् । कथमुत्कण्ठावर्धनैरिति । नात्र कर्मपठीसमासो वृधेरकर्मकत्वात । किंतु तृतीयासमासः । उत्कण्ठया वर्धनैः वर्धमानोत्कण्ठाशीलैरिति ॥-कामुका अन्यस्येति । 'शकमेएकस्य' इत्यग कमिवर्जनाना पष्ठीनिषेध ॥-भूपाकोधार्थ-1-वेगाख्ये इति । स्थितिस्थापकभावनादिभेदाविधा सरकार । वेगाख्यस्तु चलनस्य हेतुरेव न तु चलनमित्यर्थ ॥-अपलापुक इति । निरुपसर्गस्य उकणचरितार्थत्वमतो न समानविषयता ॥-इडितो-॥-इहापि भवतीति । अन्यथाऽनेकस्वरात् 'निन्दहिस'-इति णक स्यात् ॥-जुगुप्सन इति । नन्वयाकारस्य विषयेऽपि लोपे सनन्तस्य द्वित्वाभावादनो न प्रायोति । न । अत्र गुपे स्वार्थ एव सन् ततश गुपिलक्षणेऽपयो कृत लिक समुदायस्यापि विशेषकमिति न्यायात गुपिरेव ॥१७॥
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy