________________
..."
मागे । भनानाने परोऽगतिमानादानो स्तनी परोक्षा च विभक्ती भवतः । इति हाकरोत् । इति ह चकार । शवदकरोत । शवचकार । प्रच्छये, किमग-81403
मगम् । कि नगन्य मधुराम् । इशश्वयुगान्तमन्छय इति किम् । जघान कंसं किल वासुदेवः। वेत्येव कृते भूतानद्यतनमात्रभाविन्या हस्तन्याः पक्षे सिद्धी नपान मागयोगागि गस्तन्पेर यथा स्यान्न भविष्यन्तीयेवमर्थम् । तेन स्परसि मित्र कश्मीरेष्विति हाध्यैमहि अभिजानामि चैत्र शश्वव्यमहीत्यादि सिद्धम् । गिराकाक्षागान बगान प्रयोग एप न संभवतीति नोदाहियते ॥ १३ ॥ *अविवक्षिते ॥५।२।१४॥ भूतानद्यतने परोक्षे परोक्षयेनाविवक्षितेऽर्थे
मानामानी लिनी भितिभाति । अभवत्सगरो राजा । अहन् कंसं वासुदेवः । एवं च परोक्षानद्यतने विवक्षावशादद्यतनगिस्तनीपोशानिमी भातयः सिद्धाः । तथा च अन्वनैपीतत्तो वाली न्यक्षिपञ्चागदं सुग्रीवं पोचे सद्भावमागतः। राक्षसेन्द्रस्ततोऽभैपीत सैन्यं समस्तं सोऽगगुल्मगत् माग गुणयानके । तथा अभूवस्तापसाः केचित्पाण्डुपत्रफलाशिनः । पारिवाज्यं तदादत्त मरीचिश्च तृपादित इति ॥ १४ ॥ वाद्यतनी पुरादी ॥ '।२।१५ ॥ पराक्षे इनि निटत्तम् । भूतानयतने परोक्षे चापरोक्षे चार्थे वर्तमानाद्धातोः पुरा इयादानुपपदेऽद्यतनी विभक्तिर्भवति वा । अपरोक्षे यस्तन्याः परीनु परोशागा अपवादः । पाचनात्पक्षे यथाप्राप्ति ते अपि भवतः । अवात्सुरिह पुरा छात्राः। अवसन्निह पुरा छात्राः। उपुरिह पुरा छात्राः । तदापापिष्ट १ रागा । नामापन रावा । वभाषे राधास्तदा । भूतानद्यतनपरोक्षेऽद्यतनी नेच्छन्यन्ये । एवमुत्तरसूत्रे पुरादियोगे वर्तमानाम् । हवच्छन्दयोगेऽपि पुरादियोगे पर सादिकल्पना पतनी । इनि ह पुराकापीत् । अकरोत् । चकार । शश्वत्पुराकापौंदकरोचकार । भूतमात्रविवक्षया 'अद्यतन्याः सिद्वौ पुरादियोगे तद्वचनं स्मृबर्थदशामगोगे मामन्यरिविक्षया अद्यतनी न भवतीति ज्ञापनार्थम् ॥१६॥ स्मे च वर्तमाना ॥५२॥ २६ ॥ भूतानयनने परामेऽपरोक्षे चाथै वनेमानाद्वाता स्मार पुगता नोपपदे वर्तमाना विभक्तिर्भवति । इति स्मोपाध्यायः कथयति । पृच्छति स्म पुरोधसम् । वसन्तीह पुरा छात्राः । भापत राघरादा । अथाह गणी पिदितो मटेभारः । यागिर खे मरुता चरन्ति । आदिग्रहणामह पूर्वत्र च प्रयोगानुसरणार्थम् । एवं च 'गुरादियागेऽयतनाद्य स्तनापरोक्षायतमानाचतस्त्रा
। पुरावाग तु परत्वात मानव । नटेन स्म पुराधीयते । एवं शश्वस्मयोगेऽपि । इति ह स्मोपाध्यायः कथयति । शश्वदधीयने स्म ।
गुमायभवादपारपय इतिहशब्दो वर्तते । बहा एतत् ह इति वाक्यालकारे । प्रयोग एव न संभवतीति । निपाताना यथादर्शन प्रयोगात् ॥-आवेवाक्षत ॥-शिगोभी भिनय इति । परोक्षावेन चा विवक्षिते 'विशेषाविवक्षा'-इत्यद्यतनी। परोक्षत्वेन त्वविवक्षितेऽनेन शस्तनी । उभयसदायविवक्षायों तु 'पराक्ष II- पि भान इति । पारणाऽन्यथा चशब्द कुर्यात् ॥-अद्यतन्याः सिद्धाविति । 'अग्रतनी' इत्यनेन ॥ सामान्यविवक्षयोंते । भूतान
क्षत्वन स्वविवक्षितेऽनेन यस्तनी । उभयसनावविवक्षायां तु 'परोक्षे' इत्यनेन परोक्षा ॥-वाद्यतनी-मे न माना । स्मन्योऽीतकालयोतकवादि ॥-मे-1-पुरादियोगे इति । ननु पुरादियोग स्मयोगच भया अघतना इत्यनन ॥-सामान्यविवक्षयेति । भूतानद्यतनविवक्षाया तु पुरादियोगेऽनेन भवत्येव
18 ॥ स्म-|-पुरादियोगे इति । ननु पुरादियोग स्मयोगश्च भवति तदा कि पूर्वणाद्यसनी उतानेन वर्तमाना इत्याह-परत्वादिति
1
॥१४॥