SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ चादयः॥ बहुवचनमाकृतिगणार्थम् ॥ ३१ ॥ अधणतखाद्या शसः । १।१।३२॥ धण्वजितास्तस्वादयः शस्पर्यन्ता ये प्रत्ययास्तदन्तं शब्दरूपमव्ययसंझं 15 भवति । देवा अजुनतोऽभवन् । अत्र पष्ठयन्तात् 'व्याश्रये तमः' (७।२।८१)। ततः । अत्र पित्तस् । तत्र । इह । क । कदा । एतहि । अधुना । उदानीम् । सद्यः। परेद्यवि । पूर्वेयुः । उभयेयुः । परुत् । परारि । ऐपमः । कहि । यथा । कथम् । पञ्चधा । एकथा । ऐकथ्यम् । द्वैधम् । द्वेधा । पञ्चकृत्वः। द्विः। सकृत् । बहुधा । माक् । दक्षिणतः । पश्चात् । पुरः । पुरस्तात् । उपरि । उपरिष्टात् । दक्षिणा । दक्षिणाहि । दक्षिणेन । द्वितीया करोति क्षेत्रम् । शुक्लीकरोति । अग्निसात संपद्यते । देवत्रा करोति । बहुशः । अधणिति किम् । पथि द्वैधानि । संशयत्रैधानि । आ शस इति किम् पचतिरूपम् ॥ ३१॥ विभक्तिथमन्ततसाद्याभाः।१।। १॥३३॥ हिमवत्यन्तप्रतिरूपकास्थमवसाना ये तसादयः प्रत्ययास्तदन्तप्रतिरूपकाश्च शब्दा अव्ययसंज्ञा भवन्ति । अहंयुः । शुभंयुः । अस्तिक्षीरा ब्राह्मणी । कुतः। यथा । तथा । कथमिति । अहं शुभं १ कृतं पर्याप्तं २ येन तेन चिरेण अन्तरेण ३ ते मे चिराय अबाय ४ चिरात् अकस्मात् ५ चिरस्य अन्योन्यस्य गम ६ एकपड़े अग्रे प्रगे माह्ने हेतौ रात्रौ वेलायां मात्रायाम् ७ । एते प्रथमादिविभवत्यन्तप्रतिरूपकाः । 'अस्ति नास्ति असि अस्मि विद्यते भवति एहि ब्रूहि मन्ये शड्क्ये अस्तु । भवतु पूर्यते स्यात् आस आह वर्तते नवर्तते याति नयाति पश्य पश्यत आदह आठ आतङ्ग' इति तिवादिविभवत्यन्तप्रतिरूपकाः ॥३३॥ वत्तस्याम् । १।१। ३४ ॥ बत्तस्याम्प्रत्ययान्तः शब्दोऽव्ययसंज्ञो भवति । बत्तसिसाहचर्यादामिति तद्धितस्य 'कित्यायेऽव्यय-' (७।३।८) इत्यादिना विहितस्यामो ग्रहणम् । मुनेरह मुनिववृत्तम् । 'तस्याहे क्रियायां वत्' (७ । १।५१) इति वत् । क्षत्रिया इव भत्रियवधु-यन्ते । 'स्यादेरिवे' (७।१ । ५२) इति वत् । पीलुमूलेनैक- ६. दिक् पीलुमूलतो विद्योतते विद्युत् । तसिः' (६।३।२११) इति तसिः । उरसैकदिक् उरस्तः। 'यश्चोरसः' (६।३१२१२) इति तसिः । आम् । उच्चस्तभा , , ल, ए, ऐ, ओ, औ एते चतुर्दशापि पूरणमर्सनामन्त्रणनिषेधेषु ।)-अधण्तस्वाद्या शसः ॥ तस्वादय प्रत्ययास्ते च प्रकृत्यविनाभाविन इति तै प्रकृतिरनुमीयते । तस्याचैते विशेपणत्यनाश्रीयन्ते । ततो विशेषणमन्त ' इति तदन्तविज्ञान भवतीत्याह-तदन्तमिति ॥ कि च प्रत्ययस्यैवाय्ययत्वे अर्जुनत इत्यादी प्रत्ययमानातव्ययावर्थयायेन नामत्ये स्यायुत्पत्ती ' प्रत्यय प्रकृत्यादे ' इति वचनात् प्रत्ययमानस्यैव प्रकृति येन तदन्ताचे पूर्वस्य च 'नाम सिद'-इति पदत्वे 'सपूर्यास्प्रथमान्ताहा' इति विकल्पप्रसन । तस्मात्तदन्त समुदाय पुवाव्ययम् । न प्रत्ययमात्रमिति ॥-अर्जुनत इति ॥ अत्र सप्सम्यक् यमस्य लुप् ॥-विभक्तिथमन्त-॥-आदवेति ॥ अन्न ' तक कृच्छ्रजीयने' इत्यस्य स्थाने दकुरिति पठन्ति ॥-वत्तस्याम् ।। आमिति पष्टीयहुवचनस्य तद्वितस्य परोक्षास्थाननिष्पत्रस्य चाविशेषेण ग्रयाणामपि ग्रहण प्राप्नोति, द्वयोरेव चेप्यतेऽतोऽतिब्याप्त्युपहतत्वावर क्षणमेतत् इत्याह-वत्तसीति । तद्धितस्येत्युपलक्षणम् ततो धातो| रनेक्स्वरा--' इत्यादिना विहितस्याप्यामो प्रणम् । तेन पाचया चक्रुपेत्यादी टालोपे पदत्वादनुस्वारसिद्धि ॥ न चोपलक्षणात्पष्टी बहुवचनस्यापित्रहण कि न स्यादिति वाच्यम् ॥ यतो य | आम् आमेव भवति स एव गृह्यते अय तु नाम् साम् वा भवतीति ॥ यदा वत्तसी अविभपती तत्साहचर्यादामोऽपि अविभक्तरेव ग्रहण ततो दरिद्राचयाद्भिरित्यन्न सुस्थाननिष्पन्नस्य पचतितरामित्या किल्यायोऽव्यय-इति विहितस्य च ग्रहणं भवति, यत एतावेव तयोयत्तस्योरविभक्तित्वेन हिताविति व्युत्पत्त्या तद्धितावित्यभिधीयते । अस्मिश्च ग्यारगाने 'क्त्यिायेऽव्यय -इत्यनेन Serece
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy