SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ । अच्छिनस्त्व प्राणोऽत्र | दिप्रत्यास "दिदरिद्रिपात । अक इत्येव वक्तव्ये णकच्णकयोरुपादानं किम् । आशिष्यकान मा भूत् । दरिद्रक । केचिदरिद्रातेरनिटि कसावालोपं नेच्छन्ति । तन्मते इट् आम् । चाभिधानान्न भवतः। दिदरिद्रावान् ॥७७|| *व्यञ्जनाद्दे सश्च दा४।३१७८॥ धातोव्यंजनान्तात्परस्य देलुरु यथासंभवं धातुसकारस्य च दकारो भवाते । अचकाद्भवान् । अन्वशात् । अजागः । अविभः । शके, अशाशक् । वस्केः 'अवावक् । व्यञ्जनादिति किम् । अयात् । धातोरित्येव । अभेत्सीत् । ईत. परादित्वात्सेतोऽपि | प्राप्नोति ॥७८॥' सेः स्वां च रुवा ॥४॥३॥७९॥ धातोयजनान्तात्परस्य से क् सकारदकारधकाराणां च यथासंभवं वा रुर्भवति । अचकास्त्वम् ।अचकात्त्वम् ।। अन्वशास्त्वम् । अन्वशात्त्वम् । सकारस्य रुत्वे सिद्ध पक्षे रुत्वबाधनार्थ वचनम् । ततश्च पक्षे 'धुटस्तृतीयः' (२-१-७६) इति सकारस्य दकारो भवति। अभिनस्त्वम् ।। अभिनत्त्वम् । अच्छिनस्त्वम् । अच्छिनत्त्वम् । अरुणस्त्वम् । अरुणत्त्वम् । अजघास्त्वम्। अजयत्त्वम् । अविभस्त्वम् । अजागस्त्वम् । रोरुदित्करण किम् ।' उत्वादिकार्य यथा स्यात् । अभिनोऽत्र । अरुणोऽत्र | दिप्रत्यासत्तेः सिरपि ह्यस्तन्या एव । तेनेह न भवति । भिनत्सि ॥७९॥ *यो शिति ॥४ । ३ । ८०॥ व्यञ्जनान्ताद्धातोः परस्य यकारस्याशित प्रत्यये परे लुग्भवति । *जंगमिता । वेभिदिता । वेभिदांचक्रे । वेभिदिपीष्ट । क्ये, बेभिद्यते । सोसूचिता । सोसूत्रिता । मोमूत्रिता । शाशयिता । कुषुभिता । मगधकः । सूच्यादीनां णिज्लोपे शयादेशेऽस्य लोपे च व्यञ्जनान्तता । अन्ये तु लाक्षणिकव्यञ्जनान्तेभ्यो यलोपं नेच्छन्ति । तेन सोयिता । शाशय्यिता । कुषुभ्यिता । तन्मतसंग्रहार्थ व्यञ्जनान्ताद्धातोविहितस्येति विहितविशेषणं कार्यम् । धातोरित्येव । इर्व्यिता । मव्यिता । पुत्रकाम्यिता । व्यञ्जनादित्येव । लोलूयिता । कण्डूयिता । अशिवीति किम् । वेभिद्यते । चेच्छिद्यते ॥८० ॥ क्यो वा ।। ४ । ३ । ८१॥ धातोर्व्यञ्जनात्परस्य क्यस्याशिति प्रत्यय परे वा लुग्भवति । सामान्यनिर्देशात् क्यन्क्यङग्रहणम् । क्यङ्पस्तु व्यञ्जनान्तात्माप्तिरेव नास्ति । समिधामच्छति समिधिप्यति । समियिष्यति ।समिध्यात् । समिव्य्यात् । दृपदिवाचरति दृपदिप्यते । दृपविष्यते । दृपदिपीष्ट । दृषद्यिपीष्ट । व्यञ्जनादित्येव । पटीयिता । पटायिता । अशितीत्येव । समिध्यति । दृपद्यते । पठ्यते । के चित्तु यकोऽपि लुग्विकल्पमिच्छन्ति । भिपजिता। भिपज्यिता । तन्मतसंग्रहार्थ ककारेणोपलक्षितो य् क्य् इति व्याख्येयम् । अन्यस्त्वाह शिष्य इवाचरिता शिपिता | शिष्यतेति । यद्यस्ति प्रयोगस्तदा कृत्क्यपोप ग्रहणम् । क्य इति व्यञ्जनात्पष्ठी अतो लुकि कृते लुगा । अन्यथा हि अतो लुगपवादः 'क्यलुगविज्ञायेत । वेभिदिता । वभिदाय अन्ये तु लाक्षापाता । मव्यिता । ॥-दिदरिद्रिपतीति । नन्वत्र 'इडेत्पुसि च '-इत्यनेन आलुकि दिदरिदिपतीत्येव भविष्यति कि सन सादिविशेषगेन । सत्यम् । सादि विना 'इडेत्' इति असन्णकांचाते विशेषनिषेधो बानीयात् ॥-व्यञ्जनादे-॥-अबवीदित्यादी ईत परत्वेऽपि सन्निपातन्यायाहेर्न लुक् । अजागरित्यादिपु तु नानिष्टायति न्यायात् सन्निपातन्यायो न प्रवृत्त -अवावगिति । 'संयोगस्यादी'-इति सलुकोऽसत्वेऽपि देरनन्तरस्य विज्ञानात्पाश्चात्यसस्य दो न भवति । अत्र व्यञ्जनादिति भणनाहिस्तन्या एवं सभवति ॥--सेः सूद्धां-॥-उत्वादिकार्यमिति । आदि वादात् 'रोय.' इत्यादि ॥-योशिति ॥-जंगमितेति । यद्यत्र सस्वरस्य यस्य लुक् स्यात्तदा जगमित इत्यादो 'गमहन'-इत्युपान्त्यलोप स्यात् । स्थिते स्वस्प स्थानित्वाव्यवधायकत्वम् । Din-क्यो वा ॥-क्यलुक् विज्ञायतेति । फल च स्थानिवद्भावेऽस्य अपदि अपापचि इत्यादी न वृद्धि । सस्वरयकारलोपे तु स्थानित्य न स्यात् समुदायलोपात् । नापि ' न यूद्धिश्च'
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy