SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ अरम् वरम् परम् ७५ आरात् तिरम् मनस् नमस् भूयस् ८० मायस् प्रबाहु प्रबाहुक् प्रवाहुकम आये ८५ हलम् आयेहलम् स्वयम् अलम् कु ९० बलवत् अतीय सुष्टु दुष्टु ऋते ९५ सपदि साक्षात् सन् प्रशान् सनात् १०० सनत् सना नाना विना क्षमा १०५ शु सहसा युगपत् उपांशु पुरतस् ११० पुरस् पुरस्तात शश्वत् कुवित् आविस् प्रादुस् ११६ इति स्वरादयः ॥ बहुवचनमाकृतिगणार्थम् । तेनान्येपामाप चादिषूपाचानामनुपात्तानां च स्वरादिसधर्मणामव्ययसंज्ञा भवति । स्वरादयो हि स्वार्थस्य वाचका न तु चादिवयोतका इति । अव्ययप्रदेशा 'अव्ययस्य' (३।२।७) इत्यादयः ॥ ३०॥ चादयोऽसत्वे । १।१ । ३१ ॥ सीदतोऽस्मिँल्लिङ्गसङ्ख्ये इति सर्व लिङ्गसङ्ख्यावद्रव्यम् । इदंतदित्यादिसर्वनामच्यपदेश्यं, विशेष्यमिति यावत् । ततोऽन्यत्र वर्तमानाश्चादयः शब्दा अव्ययसंज्ञा भवन्ति । निपाता इत्यपि पूर्वेपाम् । वृक्षश्च प्लक्षश्च । असखे इति किम् । यत्रैपां सखरूपेऽनुकार्यादावर्थे वृत्तिस्तत्र माभूत् । चः समुच्चये । इव उपमायाम् । एवोऽवधारणे । च अह ह वा एव एवम् नूनम् शश्वत् सूपत् कूपत् कुवित् नेव चेत् नचेत् चण कञ्चित् यत्र नह नहि हन्त माकिस् नकिस् मा माङ निकामम् , प्रकामम् अतिशये । अरम् शीघम् । वरम् मनागिष्टे । परम् केवले ॥ ७५ ॥ आरात् दूरान्तिकयो । तिरस् व्यवधाने । मनस् नियमे । नमस् गतौ । भूयस् प्राचुयें ॥८॥ प्रायस् बाहुल्ये । प्रबाहु जार्थे । प्रबाहुक् समकाले । प्रबाहुकम् प्रीतियन्धे । आर्य प्रीतिसवोधने ॥ ८५ ॥ हलम् प्रतिपेधविषादयो । आर्यहलम् विशिष्टशीले । स्वयम् आत्मनि । अलम् अतिशये । कु कुत्सायाम् ॥ ९० ॥ बलवत् प्राकाश्ये। अतीव अतिशये । सुष्टु शोभनरवे । दुष्टु अशोभनत्वे । अते विनार्थे ॥ १५ ॥ सपदि झटिति । साक्षात् प्रत्यक्षे। सन् , प्रशान् चिरतने । सनात् हिसायाम् ॥ १०० ॥ सनत् , सना कल्पने । नाना अनेकत्वे । विना अभावे । क्षमा सहने ॥ १०५ ॥ शु पूजायाम् । सहसा, युगपत् एककाले । उपाशु एकान्ते । पुरतस्, S॥ ११ ॥ पुरस् , पुरस्तात् अगाथै । शश्वत् निरन्तरे । कुवित् योगप्रशस्तिभावेपु । आविस्, प्रादुर द्वौ प्राकाश्ये ॥ ११६॥) ॥ इति स्वराय इति । इतिशब्द एवप्रकारार्थ । एवप्रकारा स्वरादयो गृह्यन्ते न त्वेतावन्त इत्यर्थः । यत -' इयन्त इति सख्यान निपाताना न विद्यते ॥ प्रयोजनक्शादेते निपात्यन्ते पदे पदे' ॥१॥-आकृतिगणार्थमिति । आक्रियतेऽनयेति आकृतिवर्णकाप्रकार । तसा गणस्तदर्थमिति ॥ अव्ययीभावस्य चाव्ययत्व नाझीकर्तव्यम् । तदीकारेण हि उच्चकै चकैरित्यादिवत् उपानि प्रत्यग्नीत्यत्रापि ' अव्ययस्य को द्च' - इति अक् प्रसज्येत । तथा उपकुम्भमन्यमित्यादौ दोषामन्यमहरित्यादिवत् मागमप्रतिषेध स्यात् ॥ अथाव्ययीभावस्य तृप्तार्थपूरणाव्यय-इति पष्ठीसमासप्रतिपेयोऽव्ययसज्ञाफलमिति चेत्। न । तत्र समासकाण्डे बहुलाधिकारादेव सेत्स्यतीति । कि च, अव्ययीभाव इति महती सज्ञां यच कृतवान् आचार्यस्तज्ज्ञापयति कचिदव्ययत्वमपीति । तेन चैत्यस्योपकुम्भमित्यत्र न समास ॥चाद-॥-अनुकार्यादाविति । आदिशब्दादायुजैसावित्यत्र वाचकस्यातिशब्दस्य चिनोतीति च इत्येवनियाप्रधानस्य च पशब्दस्य नाव्ययसक्षेति ॥ xxx (च अन्याचयसमाहारेतरेतरयोग-1:23 समुच्चये । अह निर्देशविनियोगकिलार्थेषु । ह अवधारणे पादपूरणे च । वा विकल्पोपमयो । एव अवधारणपृथक्त्वपरिमाणेषु । एवम् उपमानोपदेशप्रश्नावधारणप्रतिज्ञानेपु । नूनम् तऽर्थनिश्चये च ॥ शश्वदिति स्वरादावपि पठित ॥ सूपत् , कूपत् द्वावपि प्रश्नवितर्कप्रशसासु ॥ कुविदिति स्वरादायप्यधीत ॥ नेत् , चेत् द्वावपि प्रतिपेधविचारसमुचयेषु । नचेत् निषेधे । चण चेदर्थे । कचित् इष्टमधे । यत्र कालेऽधिकरणे । नह प्रत्यारम्भविपादप्रतिविधिपु । नहि अभावे । हन्त प्रीतिविपादसंप्रदानेषु । माकिस् , नकिस् द्वायपि निषेधे वर्जने च । मा, माइ , न, नम् एते सर्वेऽपि
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy