SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ R] च दीर्घः । चरतीति चराचरः । चलाचलः । पतापतः। वदावदः। घनाघना पाटयतेरजन्तस्य द्वित्वम् इस्वत्वं पूर्वस्य च ऊदन्तो निपात्यते । पाटयतीति पादपटः । पक्षे, चरः। चलः । पतः । बदः । हनः । पाटः । केचित्तु पट्पट इति निपातयन्ति ॥ १३ ॥"चिक्लिदचक्नसम् ॥४।१।१४॥ चिक्लिदचक्नसशब्दौ निपा१६३ खेते । क्लिद्यतेः के क्नस्यतेरचि उभयत्र घअर्थे वा के द्वित्वं निपासते । चिक्लिदः। चक्नसः । *चक्रुः ययुः बभ्रुः इत्यौणादिका. ॥ १४ ॥ 'दाश्वत् सावत् मी वत् ॥ ४॥ ११५॥ एते शब्दाः कसुमत्ययान्ता निपात्यन्ते । दाग दाने इत्यस्य कसावदित्वमनिट्त्वं च निपासते । दाश्वान । दाश्यांसौ । दाशुपी। पहि मर्पणे इसस्य परस्मैपदमाद्वित्वमुपान्त्यदीर्घत्वमनिटत्वं च निपात्यते । साहान् । मिह सेचने इत्यस्याद्वित्वमनिट्त्वमुपान्त्यदीर्घत्वं ढत्वं च निपात्यते । मीद्वान् ॥ १५॥ ज्ञप्यापो जीपीए न च दिः सि सनि ॥४।१।१६ ॥ ज्ञपेरापेश्च सकारादौ सनि परे यथासंख्यं जीपीष् इत्येताबादेशौ भवतो न चानयोरेकस्वरांशो द्विर्भवति । 'आदेशे कृते द्वित्वं पामोतीति निषिध्यते । आदेशसंनियोगे च निषेधात् अन्यत्र द्वित्वं भवत्येव । जीप्सति । ईप्सति । सीति । किम् । जिज्ञपयिषति । 'इवृध'-(४-४-४७) इत्यादिना विकल्पेट् । सनीति किम् । आफ्स्यति ॥ १६ ॥ ऋध इत् ॥ ४ ॥ १।१७ ॥ ऋधः सकारादौ सनि परे ईर्त इत्यादेशो भवति न चास्य द्विः। ईसति । सीत्येव । आधिपति ॥ १७ ॥ दम्भो धिप धीप् ॥ ४।१।२८॥ दम्भः सकारादौ सनि परे धिप धीप् इत्येताबादेशौ भवतो न चास्य द्विः । धिप्सति । धीप्सति । सीयेव । दिदम्भिपति ॥ १८ ॥ *अव्याप्यस्य मुचेर्मोग्वा ॥४।१।२९ ॥ मुचेरकर्मकस्य सकारादौ सनि परे मोक् इययमादेशो वा भवति न चास्य द्विः । मोक्षति मुमुक्षति चैत्रः । मोक्षते मुमुक्षते वा वत्सः स्वयमेव । अव्याप्यस्येति किम् । मुमुक्षति वत्सं चैत्रः ॥ १९ ॥ मिमीमादामित्स्वरस्य ॥४।१।२०॥ मिमीमा इत्येतेषां दासंज्ञकानां च स्वरस्य सकारादौ सनि परे इदादेशो भवति न चैपां द्विः । डुमिगट, मित्सति मित्सते शतम् । 'मीति मीच्पींगशोहणम् । मित्सते । पमित्सति । प्रमित्सते शत्रून् । मेति मामांङ्कमेंडां ग्रहणम् । मित्सति । प्रमित्सते भूमिम् । अपमित्सते यवान् । मातेनेच्छघनाघन इति । प्रथमस्य निपातनात् धत्व द्वितीयस्य तु 'अडे हिहन'-इति सिद्धमेव ॥-चिक्लिद-॥ क्लिदोच लियतीति 'नाम्युपान्य'-इति क नस्यतीत्यऽच क्लेदन क्लसन वा स्थादित्वात्के । चक्रुः | वैकुण्ठः कर्मठश्च । ययुः अश्व यायावर स्वर्गमार्गश्च । वभ्रः ऋषि नकुल राजा वर्णश्च । 'हनिय'-इति अयोऽपि साधवः ॥-दाश्वत्साहत्-॥ पहण मर्पणे इत्यस्य न निपातनमिष्टिवशात् ॥शप्यापो-|-आदेशे कृते इति । परत्वात्प्रथममेवेत्यर्थ ॥-झीप्सतीति । ज्ञांशू । जानन्त प्रयुक्ते णिग् । 'अतिरी '-इति पोन्त । 'मारणतोपण'-इति इस्वत्वम् । ज्ञपयितुमिच्छन्ति 'तुमहोत्'-इति सन् ॥-ईप्सतीति । आतृण लम्भने इत्यस्य णिजभावेऽपि नित्यमिटि सादिस्सन् नास्ति ॥-ऋध ईत् ।-ईसंतीति । 'इवृध'-इति वेट् ॥-अव्याप्यस्य-॥ न विद्यते व्याप्य यस्य । यदा नाम नाम्नेत्याश्रयणादविद्यमान व्याप्यं यस्य तदा मयूरयंसकादित्वात् मध्यपदलोपः ॥-मोक्षते वत्स इति । वाक्यकाले मुमुक्षति वत्सं चैन स एव विवक्षते नाऽहं मुमुक्षामि 'भूषार्थ'-इति क्याऽभावः ॥-मिमीमादा-॥ "मिग्मीगोऽखलचलि' इत्यात्वे माद्वारेणैव सिध्यति कि मिग्रहणेनेति । सत्यम् । 'नामिनोऽपिट्' इति सन कित्वादात्य न प्रामोति ॥७१ मीति मीट्च्मीग्शोरिति । मीण गताविति यौजादिकस्यापि ग्रहः । यतः मीट्च्मींगशावेव गती वर्तमानी युजादी तेन निरनुबन्धग्रहणे इति यद्यऽयं न्याय स्यात्तदा माक् माने इत्यऽत्य
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy