________________
भीमश० णिग् न भवति । पञ्चम्या वाधितत्वाद्वा । वाधिकार आ बहुलवचनात् पक्षे वाक्यार्थः ॥ २०॥ *तुमादिच्छायां सन्नतत्सनः ॥३।४।२१ ॥ ल० ०अ०
यो धारिषेः कर्म इषिणैव च समानकर्तृकः स तुमर्हः तस्मादिच्छायामर्थे सन् प्रत्ययो वा भवति न चेत्स इच्छासन्नन्तो भवति । कर्तुमिच्छति चिकोर्षति । गन्तुमिच्छति जिगमिषति । तुमर्हादिति किम् । अकर्मणोऽसमानकर्तृकाच माभूत् । गमनेनेच्छति । भोजनमिच्छति देवदत्तस्य । इच्छायामिति किम् । भोक्तुं ब्रजति । RE अतत्सन इति किम् । चिकीर्षितुमिच्छति । तद्भहणं किम् । जुगुप्तिपते । सनोऽकारः किम् । अर्थान मतोषिपति । नकारः सन्ग्रहणेषु विशेषणार्थः । कथं नदो
कलं पिपतिषति । श्वा सुमर्षति । पतितुमिच्छति मर्तुमिच्छति इति वाक्यवदुपमानाद्भविष्यति ॥ २१ ॥ *द्वितीयाया: काम्यः ॥३। ४ । २२ ॥
द्वितीयान्तानाम्न इच्छायामर्थे काम्यमत्ययो वा भवति । पुत्रमिच्छति पुत्रकाम्यति । इदंकाम्यति । स्वकाम्पति । काम्येनैव कर्मण उक्तत्वाद्भावकोंरेव प्रयोगः । RE पुत्रकाम्यतेऽनेन । पुत्रकाम्यत्यसौ । द्वितीयाया इति किम् । इष्टः पुत्रः । इष्यते पुत्रः । इह कस्मान्न भवति भ्रातुः पुत्रमिच्छति आत्मनः पुत्रमिच्छति महान्तं पुत्रas मिच्छति पुत्रमिच्छति स्थूल दर्शनीयं वा । सापेक्षत्वात् । नान्यमपेक्षमाणोऽन्येन सहैकार्थीभावमनुभवितु शक्नोति । भ्रातुष्पुत्रकाम्यतीत्यत्र पुत्रस्यात्मीयता गम्यPE तेऽन्यस्याश्रुतेः इच्छायाश्चात्मविषयत्वात् ॥ २२ ॥ *अमाव्ययात् क्यन च ॥३।४।२३ ॥ अमकारान्तादनव्ययाच द्वितीयान्तानाम्न इच्छायामर्थे Jas क्यन् प्रत्ययो चा भवति काम्यश्च । पुत्रमिच्छति पुत्रोयति । एवं नाव्यति । वाच्यति । चकारः काम्यार्थोऽन्यथा मान्ताव्यययोः सावकाशः स क्यना वाध्येत । * अमाव्ययादिति किम् । इदमिच्छति । स्वरिच्छति । गोशब्दसंध्यक्षरवर्जस्वरनान्तेभ्य एव क्यनमिच्छन्त्यन्ये । गच्यति । पुत्रीयति । राजोयति । अन्यत्र न भवति ।
यमिच्छति । नकारः क्यनीत्यत्र विशेषणार्थः । ककारः क्यग्रहणे सामान्यग्रहणार्थः ॥ २३ ॥ आधाराचोपमानादाचारे ॥३।४।२४ ॥ अमाव्ययादुपमानभूताद्वितीयान्तादाधाराचाचारार्थे क्यन् प्रत्ययो भवति वा । पुत्रमिवाचरति पुत्रोयति छात्रम् । वस्त्रीयति कम्बलम् । पुत्रीयति स्थूल दर्शनीयं वा । आधारात् मासाद इबाचरति प्रासादोयति कुट्याम् । पर्योयति मञ्चके । उपमानादिति किम् । छात्रादेर्माभूत् । आधाराचेति किम् । परशुना दात्रणेवाचरति । अमाव्ययादिति किम् । इदमिवाचरति । स्वरिवाचरति । उपमानस्य नित्यमुपमेयापेक्षवात्सापेक्षत्वेऽप्यसामर्थं न भवति ॥ २४ ॥ *कर्तः किए गल्भक्लीबहोडात्त प्रच्छये तूष्णीमासीने प्रयोजक प्रच्छिफ्रियाया कारयिताह मा पृच्छतु भवानिति ॥-पञ्चम्या वाधिताद्वेति । अथवा सव्यापारेऽपि प्रयोज्ये परत्वात् "प्रेमानशावमी इति विटिया या णिग् वाध्यते । प्रेषरूपे प्रयोक्तृव्यापार गिग पञ्चमी प्रेपविशिष्ठे कर्तरि वाच्ये भवति, इति समानविषयल ततो णिग् बाध्यते । ता मूलोदाहरणेष्वपि पञ्चमी प्रायोति । न । प्रेषणमात्रे णिमुक्त | पश्चमी तु प्रेषणविशिष्ट कादौ । यदा तु प्रेषणमान विनश्यते तदा णिग् तद्विशिष्टे तु कादौ पचमी । कारयत्थित्यादौ प्रेपणस्यापि प्रेपणीवरक्षा ॥-तुमहादि-॥-भोजनमिच्छतीति ।। अत्र ‘शप'-इति न तुम तुल्यकळकत्वाभावात् ॥-चिकार्षितुमिच्छतीति । चिकीर्षण 'शकधूप-'इति तुन् ॥-द्वितीयाया-|| सस्वरस्य काम्पस्य फलमऽजघटकाम्यत् काम्याचकारे- asn७३॥ यादा ॥-परस्येत्यपोक्षतत्वादिति । न हि कोप्यात्मनोऽयादीच्छति ॥-अमाव्यया-1 कीयाचकारेत्यादी क्यन सत्वरत्वे आम् सिद्ध ॥-कर्तुः किप्-॥