________________
* इत्येवमादयः॥७॥ पञ्चमी तुव् ताम् अन्तु हि तम् त आनिव आव आमव् ताम् आताम् अन्ताम् स्व आयाम् ध्वम् ऐव् आवहै आमहैन्
॥३।३ । ८ ॥ इमानि वचनानि पञ्चमीसंज्ञानि भवन्ति । पञ्चमीप्रदेशाः 'स्मे पञ्चमी' (५ । ४ । ३१ ) इत्येवमादयः ॥ ८ ॥ ह्यस्तनी दिव ताम् अन् सिव तम् त अम्व्व म त आताम् अन्त थास् आयाम् ध्वम् इवहि महि ॥३।३।९॥ | इमानि वचनानि बस्तनीसंज्ञानि भवन्ति । यस्तनीप्रदेशाः 'अनद्यतने बस्तनी (५-२-७)' इत्येवमादयः ॥९॥ एताः शितः ॥३।३।१०॥ एता वर्तमानासप्तमीपञ्चमीह्यस्तन्यः शितः शानुबन्धा वेदितव्याः । शित्त्वाच शित्कार्यम् । भवति । भवेत् । भवतु । अभवत् ॥१०॥ अद्यतनी दि ताम् अन सि तम् त अमू व मत आताम् अन्त थास् आयाम् ध्वम् इ वहि महि।३।३।११॥ इमानि वचनान्यद्यतनीसंज्ञानि भवन्ति । अद्यतनीप्रदेशाः 'अद्यतनी' (५-२-४) इत्यादयः॥ ११ ॥ परोक्षा णव अतुस् उस थव अथुस् अणव वम ए आते इरे से आये ध्वे ए वहे महे ॥३।३।१२॥ इमानि वचनानि परोक्षासंज्ञानि भवन्ति । परोक्षाप्रदेशाः 'श्रुसदवस्भ्यः परोक्षा वा' (५।२।१) इत्येवमादयः ।। १२॥ आशीः क्या क्यास्ताम् क्यासुस् क्यास् क्यास्तम् क्यास्त क्यासम् क्यास्त्र क्यास्म सीष्ट सीयास्ताम् सीरन् सीष्ठास् सीयास्थान सीध्वम् सीय सीवहि सीमहि ॥३।३।१३॥ इमानि वचनानि आशीःसंज्ञानि भवन्ति । कित्करणं 'नामिनो गुणोऽक्ङिति' (४।३।१) इत्यादिपु विशेषणायम् । आशीम्मदशा 'आशिष्याशीपञ्चम्या' (५।७।३८) इत्यादयः॥ १३ ॥ श्वस्तनी ता तारौ तारस् तासि तास्थस् तास्था तास्मि तावस तास्मस ता तारौ तारस तासे तासाथे तावे ताहे तास्वहे तास्महे।३।३।१४॥ इमानि वचनानि श्वस्तनीसंज्ञानि भवन्ति । वस्तनीप्रदेशाः 'अनद्यतने श्वस्तनी' (५।३।५) इत्येवमादयः ॥ १४॥ भविष्यन्ती स्यति स्यतस् स्यन्ति स्यसि स्यथस स्यथ स्यामि स्यावसू स्यामसू स्यते स्येते स्यन्ते स्यसे स्येथे स्यध्वे स्ये स्यावहे स्यामहे ॥३।३। १५॥ इमानि वचनानि भविष्यन्तीसंज्ञानि भवन्ति । | भविष्यन्तीप्रदेशाः ‘भविष्यन्ती' (५।३। ४) इत्यादयः ॥ १५॥ क्रियातिपत्तिः स्यत् स्यताम् स्यन् स्यस् स्यतम् स्यत स्यम् स्याव स्याम स्यत स्येताम् स्यन्त स्ययास् स्येथाम् स्यध्वम् स्ये स्यावहि स्यामहि ॥३३॥ १६॥ इमानि वचनानि क्रियातिपत्तिसंज्ञानि भवन्ति । क्रियातिपत्तिप्रदेशाः 'सप्तम्य क्रियातिपत्तौ क्रियाविपत्तिः' (५।४।९) इत्येवमादयः॥१६॥ *त्रीणि त्रीण्यन्ययुष्मदस्मदि ॥३।३।१७॥ |-त्रीणि-॥-सर्वासामिति । बहुवचन विभक्तित्रयेऽपि चरितार्थमिति कथ सर्वासामिति लभ्यते । सत्यम् । यद्येतदिष्ट स्यात्तदा विभक्तित्रयानन्तरमिद सूत्र कुर्यान सर्वविभक्त्यन्ते ॥-अन्यत्वमि