SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ K******** हाविति किम् । उपसर्वम् । 'प्रथमोक्तम् '-(३-१-१४८ ) इत्यनियमे प्राप्ते नियमार्थं वचनम् । सर्वादिसंख्ययोर्विशेषणत्वेऽपि पृथगवचनं शब्दपरस्पर्धार्थम् ॥ ॐ लतु०अ० ॥३५ ॥ १५॥ ताः॥३।१।१५१॥ कपत्ययान्तं सर्व बहुब्रोही पूर्व निपतति । कृतः कटोऽनेन कृतकटः । भिशिवभिक्षः । कान्तस्य विशेषणत्वात्प्र्वेण सिध्यति विशेष्याथै तु वचनम् । कटे कृतमनेन कृतकटः । स्पर्धे परत्वार्थ च । कृतभव्यकटः । कृतविश्वः । केचित् सर्वादिभ्यः क्तान्तस्य पूर्व निपातं नेच्छन्ति । कृतचत्वारः । बहुवचनं व्याहयर्थम् । तेन कृतमिय इसत्र परेणापि स्पर्धेतान्तस्यैव पूर्वनिपातः ॥ १५१ ॥ *जातिकालसखादेर्नवा॥३।१।१५२॥ जातिवाचिभ्यः कालवाचिभ्यः मुखादिभ्यश्च शब्दरूपेभ्यो बहुबोहौ समासे तान्तं वा पूर्व निपतति । जाति, शागरजग्धी । जग्धशाइरा । पलाण्डुभक्षिती। ॐ भक्षितपलाण्डुः । पाणिगृहीती । गृहीतपाणिः । कटकृतः । कृतकटः । व्यक्तिविवक्षायां तु 'का'(३-१-१५१) इत्यनेन कृतकट इत्यायेव भवति । *अन्ये तुर आकृतिव्यगचजातिवाचिन एव कान्तपूर्वनिपातमिच्छन्ति । तेनेह न भवति । *आइतब्राह्मणः । सेवितक्षत्रियः। तपितदाक्षिः। प्रोणितकठः । काल, मासयाता। यातमासा । संवत्सरयाता । यातसंवत्सरा । मासगतः । गतमासः । मुखादयो दश क्यविधौ निर्दिष्टाः। सुखयाता। यातमुखा । हीनदुःखा । दुःखहीना । तृमो-* त्पन्ना । उत्पन्नतृपा । मुख दुःख तृप्र कृच्छू अस अलोक करुण कृपण सोह प्रतीप इति मुखादिः ।। १५२ ॥ *आहिताग्न्यादिषु ॥३।१।१५३ ।। आहिताग्न्यादिषु बहुव्रीहिसमासेषु कान्तं वा पूर्व निपतति । आहितोऽग्निर्येन स आहिताग्निः । अग्न्याहितः । जातपुत्रः । पुत्रजातः । जावदन्तः। दन्त जातः । जातश्मश्रुः । श्मशुजातः । पीततैलः । तैलपीतः। पीतघृतः । घृतपीतः । पीतमयः । मद्यपीतः। पीतविषः । विषपीतः। ऊढभार्यः। भार्योदः । गतार्थः। अर्थग-2 Pतः | छिन्नशीर्षः । शीर्षच्छिन्नः। बहुवचनमाकृतिगणार्थम् । नेन पीतदधिः दधिपीत इत्यादयोऽपि भवन्ति ॥१५३॥ *प्रहरणात् ॥३।१।१५४ ॥ प्रहरणवाचिनः शब्दात् क्तान्तं बहुब्रीहौ वा पूर्व निपतति । उद्यतोऽसिरनेन उद्यतासिः। अस्युद्यतः । कलितपहरणः । प्रहरणकलितः । उत्खातखड्गः । खड्गोसादिगणपाठापेक्षयापि यातीत्युपात्तमन्यया सख्यापेक्षयापि गाति । यदि वा यन्य इति सत्यापन सिद्धावपि गणपाठस्पर्धाऽप्यस्तौति ज्ञापनार्थमुदाहरणदिक्वनोदाहृतम् । गणपाठस्पर्धस्य तदाहरण सख्याविमुक्त दक्षिणपूर्वा दिगित्यादि द्रव्यम् ॥-सर्वादिसख्ययोरिति । ननु सर्वादिसख्याभ्यामारब्धेऽपि बहुमीहावन्यपदार्थस्यैव प्राधान्यात्तस्य च विशेष्यत्वादेतयोविशेषणवाद्विशेषणग्रहणेनैव भविष्यति ॐ किमर्थ पृथगुपादानमित्याशदा-जातिका-|-शाहरजग्धोति । शागरस्य वृक्षस्य विकार फल 'दौराणिन' इति मयट । 'फले लुक' । शाहर जग्धमनया । 'अनाच्छाद -इति डी ।पलाण्डुमक्षिती इति । पलाण्ड भक्षितमनया ॥-अन्ये त्वाकृतीति । आकृति सस्थान तथा व्यगया या जाति!त्वादिस्तद्वाचिन इत्यर्थ ।-आइतब्राह्मण इति । ब्राह्मणादिजातिपदेशादिगम्या* न तु सस्थानव्याया ||-आहिता-॥ नन्वपिशव्यस्य जातियाचित्वात् । 'जातिकाल -इत्यनेनैव सिस्थति किमत्र पाठ । सत्यम् । व्यक्तिविवक्षायामपि यथा स्यादित्येवमर्थम् ॥-प्रहरणात् ॥ १९ नन्वस्यादीना जातिशब्दत्वात् 'जातिकाल '-इत्यनेनैव कान्तरस पूर्वनिपात सिद्ध कमनन । सत्यम् । व्यक्तिविवक्षायामपि यथा सादित्यर्थम् ॥ जातिकालेत्यनेन पृथग्योग उत्तराधस्तेनोत्तरन चान्दन ********************kor
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy