________________
| पूरणमिति किम् । *अर्धया विंशतयो येषां तेऽर्धयविंशतयः। द्वितीयायन्यार्थ इति किम् । आसन्ना दश, अधिका दशभिः। तथाधिका पष्टिवण्यस्येति वाक्ये| ऽधिकषष्टिशब्दयोरनेन द्विपदो बहुबीहिर्न भवति । यदि स्यात्समासान्तो डः प्रसज्येत । न चासाविष्यते । उत्तरेण तु त्रिपदो बहुब्रोहिर्भवत्येव । *अधिकपष्टिवर्पः।
अधिका पष्टियेषां वर्षाणामित्यत्र त्वन्यार्थत्वेऽपि अनभिधानान्न भवति । 'एकार्थ चानेकै च' (३।१।२२) इत्यनेनैव सिद्ध प्रतिपदविधानं डप्रत्ययविधावेतत्संप्रत्ययार्थम् । एवमुत्तरसुत्रमपि ॥ २०॥ अव्ययम ॥३१२१॥ अव्ययं नाम संख्यावाचिना नाम्नकार्ये समस्यते द्वितीयाद्यन्या संख्येयेऽभिधेये सच समासो बहुव्रीहिसंज्ञो भवति । उप समीपे दश येषां ते उपदशाःनवैकादश वा । एवमुपविंशाः। उपत्रिंशाः। उपचत्वारिंशाः। योगविभाग उतरार्थः ॥२१॥ एकार्य चानकं च ॥३॥ १ ॥ २२ ॥ एकः समानोऽर्थोऽधिकरणं यस्य तदेकार्थम् समानाधिकरणम् एकमनेकं चैकार्थ नामाव्ययं च नाना द्वितीयायन्तस्यान्यस्य पदस्यार्थे समस्यते स च समासो बहुव्रीहिसंज्ञो भवति । आरूढो श्वानरो यं स आरूढवानरो वृक्षः। ऊढः रथः येन स ऊढरथोऽनहान् । उपहृतो वलिरस्यै सा | *उपहृतबालिबक्षी । भीताः शत्रवो यस्मात् स भीतशत्रुर्नृपः। चित्रा गावो यस्य सचित्रगुश्चैत्रः । के सब्रह्मचारिणोऽस्य किंसब्रह्मचारी। अर्ध तृतीयमेषामतृतीयाः।
वीराः पुरुषाः सन्त्यस्मिन् वीरपुरुषको ग्रामः । अनेकं च, आरूढा बहवो श्वानरा यं स आरूढबहुवानरो वृक्षः । ऊढा बहवो स्था अनेन ऊढबहुरथोऽनद्वान् । कि भवति पश्च ॥-अधिकषष्टिवर्ष इत्यत्र अधिका पष्टिवर्पाण्यस्य इति विग्रहे 'दिगधिक सज्ञा'-इति कर्मधारयतत्पुरुष इति 'पुवकर्मधारये' इत्यादिना बाधकपाधनार्थ' पुसद्भावो भवति । यदा तु 'आसनादूरा-' इत्यमुना द्विपदो बहुव्रीहि स्यात्तदा तदिताक'-इत्यादिना पुवनिषेध स्यात् । ननु यथा बहुप्रीहिणा विभक्त्यर्थस्याभिधानात् षष्ठयाइयो न भवन्त्येव लिनसख्ययोरभिधानात्तयोया
तकवाडयादयो न प्राप्नुवन्ति । सार्थिकत्वात् उपादीना समासेन अभिहितेऽपि सीवादी तद्द्योतनाय भवन्ति । तिया यद्वर्त्तते नाम तस्मात् इयादयो भवन्तीति हि तत्रार्थ । तथा चित्रगुरिति समासेन 2 *नामार्थमात्रस्य कर्मादिशक्तिरहितस्यैकत्वादय उक्तास्तत कादिगतत्वप्रतिपादनाय वचनानि भवन्ति । चित्रगु पश्य चित्रगुणा कृतमिति । प्रथमा तर्हि न प्राप्नोति समासेन सख्याया अभिधानात् । ॐ नैवम् । सापि न केवला प्रकृति प्रयोक्तव्या न च केवल प्रत्यय इति समयाद्भविष्यति । अथवा यदा चित्रगुरेकत्सविशिष्टो नामार्थः प्रतिपिपादयिषितस्तदा विभक्त्या विनासो न शक्यते प्रत्याययितुमिति ।
| प्रथमैकवचन विधेयमेव द्वित्ववहुत्वयोर्दिवचनबहुवचनविधि ॥-एकार्थं च ॥-अत्र बहुव्रीहेरेर ग्रहणमत आह-एकः समानेत्यादि ॥-उपहतबलियक्षीति । अत्रोपहतिक्रियाकर्मणा सबध्यमानाया * यश्या. सप्रदानत्वमुपहरणस्य दानरूपत्वात् ॥-समानोऽर्थोऽधिकरणमिति । यथा आरूटो वानरो यमित्यत्र आल्टोऽपि स वानरोऽपि स ॥-चित्रगुश्चैत्र इति । ननु चित्रा गायो यस्येत्यत्र हि as| देवदत्तार्थों विशेषण चित्रगव्यो विशेष्य वृत्तो च चित्रगन्यो विशेषण देवदत्तार्थों विशेष्य तदेतत्कथमुच्यते विचित्रा हि शब्दशक्तय इति । नन्वन्यस्य पदस्वार्थाभिधाने चित्रगुथैत्र इत्यादावऽनुप्रयोगानुपपत्ति का चैत्रपदस्य हि यावानर्थस्तावान् बहुव्रीहिणा वक्तव्यो द्वितीयाद्यन्यायें तस्य विधानात्ततो गतार्थत्वादनुप्रयोगो न प्राप्नोति । यथा चाथै द्वविधानाढे चकारस्याप्रयोग । नप दोष । चित्रगुशब्देन तदन- 1 Mमात्रसामान्यमुच्यते न तु विशेष इति तनावश्य विशेषणाधिना विशेषाधिना विशेषोऽनुप्रयोक्तव्य । चित्रगु कश्चैत्र इति । ननु भवतु चित्रा गावोऽस्येत्येव सामान्येन समासे कृतेऽन्यपदार्थसामान्यस्य पहु
प्रीहिणाऽभिधानाद्वियोपस्यानुप्रयोग । यदा तु चित्रा गावोऽस्य देवदत्तस्येति विशिष्टेऽन्यपदायें बहुमीहि क्रियते तदाऽनुप्रयोगासिन्ति । नैवम् । यतो नेदमुभय युगपद्भवति वाक्य समासथ । लोकिके प्रयोगे |