________________
श्रीहेमश० ॥ ६३ ॥
अजादेः ॥ २ । ४ । १६ ॥ अजादिभ्य आवृत्त्याजादीनामेव खियां वर्तमानेभ्य आप् प्रत्ययो मध्या । मुग्धा । विलातेयन्ये न पठन्ति । तेन विलातीत्यपि । एभ्यो वयोलक्षणस्य । ज्येष्ठा । एडका । अश्वा चटका । मूपिका । कोकिला । एभ्यो जातिलक्षणस्य ङीप्रत्ययस्यापवाद आप् । अपरापहाणा । निपातनाण्णत्वम् । संप्रहाणा । परमहाणेत्यप्यन्थे । एषु विलक्षणस्य । त्रीणि
डा इसका डिविधानमुत्तरत्राप एवानुवृत्त्यर्थम् ॥ १५ ॥ भवति । वाधकबाधनार्थमनकारार्थं च वचनम् ॥ अजा । 'वाला 'दोडा । पाका । वत्सा | मन्दा । विलाता । कन्या । कनिष्ठा । मध्यमा । एभ्यो धवयोगलक्षणस्य च । पूर्वापहाणा । फलानि समाहूतानि त्रिकला । अत्र द्विगुलक्षणस्य । कुचा । उष्णिहा । देवविशा । एषु व्यञ्जनान्तत्वात् 'आत् ' (२-४-१८) इत्येननामाप्रजादिपाठः । कचिदेतेभ्यो विकल्पेनेच्छति । तन्मते देववि उष्णिक् । अन्ये तु क्रुञ्चानालभेत उष्णिककुभौ देवविशथ मनुष्य इति प्रयोगदर्शनात् अकारान्त नैत इति मन्यन्ते । अजादेरित्यात्या पष्ठीसंवन्धः किम् | अजादिरावन्विन्यामेव स्त्रियायभिधेयायां यथा स्यात् तेनेह न भवति । पञ्चानामजानां समाहारः पञ्चाजी । दशानी । अत्र समाहार समासार्थ सी । नासावजशब्द संबन्धिनी । अन एवं च ज्ञापकात्त्रीप्रकरणे तदन्तादपि भवति । तेन महायासावजश्चेति सामान्येन विग्रहे स्त्रीविवक्षाया महाजा परमाजेति सिद्धम् । एवमतिभवती अतिमहती अतिधीवरी अतिपीवरी परमभूत्यादि ॥ १६ ॥ ऋचि पाद. पापदे || २|४|१७|| पादिति कृतपाद्भाव पादशब्दो गृह्यते । तस्यावन्तस्य ऋच्यभिधेयायां पात्पदेति निपात्यते । त्रिपात् चतुष्पात् ऋक् । त्रिपदा गायत्री । चतुष्पदा पति । ऋचीति किम् । द्विपाद् । द्विपदी । चतुष्पाद | चतुष्पदी ॥ १७ ॥ आत् ॥ २ । ४ । १८ ॥ अकारान्तान्नान्नः खियां वर्तमानादाप् प्रत्ययो भवति । खद्ा । सर्वा । या । सा । खद्वादीनामकारान्तत्वम् अतिखद्ः प्रियख पञ्चभि खट्टाभि क्रीत पञ्चख इत्यादिप्रयोगदर्शनाव 'उपदेशाच्च
द्वितीयो०
वचनात् वान्तस्वापि वैरूप्य तेन सुधीचे सुधीवानी सुधीया ॥ अजादेः ॥ एडकेल्यन इंटि 'कीचक' इति । वालेति । वह प्राणने । वलतीति वा ज्वलादिणः ॥ होडा इत्यत्र दुरद निमजयन्तादाय उणाप्रत्ययो वा ॥ मन्देति । मदु अधि । उणावप्रत्ययो वा । मन्दाविला इति मध्यमवयसी खियी ॥ मध्येति । 'शिक्यास्याज्यमध्य' इति निपातनात् मध्या । विपूला के बिलातेति न्यास ॥ पूर्व्वापहाणेति । पूर्ववासी अपहानश्च पूर्वीपहान । सी चेत्पूर्वापहाणा । एव अपरापहाणा इति । यद्वा पूर्वमपद्दीयतेऽस्यामिति 'करण' इत्यन्ट् । यद्धा अपीपतेऽस्यामनया या करणाधारे ' अनद् । अपहानशब्दोऽपि विहारेण प्रत्ययाभावार्थमजादी द्रष्टव्य । तेन पूर्वा च साऽपहाना चेति आयन्तेन वाक्य कार्यम् क्रियाशब्दस्याच पूर्वपद| रामहीयते परेण महीयते भुजिपत्यादिनाऽनट् । स्वराष्णत्वम् ॥- कुञ्चा। उष्णिहा देवविशेत्यादि । अन्न त्रयोऽपि किवन्सा | छान्दसा एते इति पूर्वे इति न स्था' इति णत्वाभाव निबन्ध कृत । नामग्रहणे न तदन्तस्येति न्यायादनाद्यन्तादाय प्राप्तिरेव नास्ति किमावृत्तिव्याख्यानेनेत्याह--अत एव चेति ॥ ऋचि पाद. - ॥ ननु सचि पादो वा इति क्रियताम् । अभिधेयाया वा भवतीति सूत्रार्थ । न विकल्पपक्षे अध्यभिधेयायामपि वा पाद' इति ही स्वाद । 'वा पाद इति प्राप्तेऽयमारभ्यते ॥-आत् । ननु यासेत्यादीना य स इत्या दायकारान्तप्रयोगदर्शनादकारान्तत्वनिर्णयादस्तु तत आप् खड़वादीना तु नित्य खिया वर्त्तमानत्यादकारान्तप्रयोगादर्शनात्तदनिश्चयात्कथ तेभ्य आदित्याशङ्क्याह- खड्डादीनामिति ॥ - उपदेशाच्चेति ।
॥६३॥