________________
श्रीहेमश है।
तरीति किम् । आचार्याय मनसा प्रतिगृणातीत्यत्र मनसि माभूत ॥ ५७॥ यदीक्ष्ये राधीक्षी॥२।२।५८॥ वीक्ष्य विमतिपूर्वकं निरूपणीयम् । विप्रश्नविषय | इति यावत् । तद्विपया क्रियापि वीक्ष्यम् । यत्सवन्धिनि वीक्ष्ये राध्यतिरीक्षतिश्च वर्तते तस्मिन्वर्तमानागौणानाम्नः सामर्थ्याद्राधीक्षिभ्यामेव युक्ताच्चतुर्थी भवति ।। मैत्राय राध्यति । मैत्रायेक्षते । तस्य देवं पर्यालोचयतीसर्थः । वीभ्य ईक्षते । स्त्रीणामभिप्रायः कीदृश इति विमतिपूर्वक निरूपयतीत्यर्थः । इक्षितव्यं परस्त्रीभ्यः स्वधर्मों रक्षसामयम् । परस्त्रीणामभिप्राये यत्संदेहादीक्षितव्यम निरूपयितव्यं किमेवं करोपि नवेति तद्रक्षसां कुलधर्मो न दोपः। देवे एवेक्ष्ये इच्छन्त्येके । राधीक्ष्यर्थधातुयोगेऽ पिइच्छन्त्येके । मैत्राय राधयति साधयति पश्यति जानीत इति चोदाहरन्ति । यद्हणं किम् । मैत्रस्य शुभाशुभमीक्षते । शुभाशुभान्माभूत् । मैत्रात्तु-राधीविभ्यां योगाभावादेव न भवति । वीक्ष्यग्रहणं किम् । मैत्रमीयते। राधीक्ष्यर्थविषयात विप्रष्टव्यादिच्छत्यन्यः । लाभाय राध्यति। लाभाय राधयति । लाभाय साधयति। लाभायेक्षते। लाभाय पश्यति ॥ ५८ ॥ उत्पातेन ज्ञाप्ये ॥२।२।१९ ॥ उत्पात आकस्मिकं निमित्तम् । तेन ज्ञाप्ये ज्ञाप्यमानेऽर्थे वर्तमानाद्गौणानाम्नश्चतुर्थी भवति ॥ वाताय कपिला विद्युदातपायातिलोहिनी ॥ पीता वर्षाय विज्ञेया दुर्भिक्षाय सिता भवेत् ॥ १॥ पातादयः खकारणेभ्य एवोत्पद्यन्ते । विद्युता तु ज्ञाप्यन्त इति ताद
र्थ्य नास्ति । उत्पातेनेति किम् । राज्ञ इदं छचमायातं विद्धि राजानम् । षष्ठयपवादो योगः ॥ ५९॥श्लाघहस्थाशपा प्रयोज्ये ॥२।२।६० ॥ ज्ञाप्य इत्यनुवर्तते । श्लाघादिभिर्धातुभिर्युक्ताद ज्ञाप्ये प्रयोज्येऽर्थे वर्तमानाद्वौणानाम्नश्चतुर्थी भवति । मैत्राय श्लाघते । मैत्राय न्हुते । मैत्राय तिष्ठते । मैत्राय शपते । श्लाघारवस्थानशपथान् कुर्वाण आत्मानं परं वा ज्ञाप्यं जानन्तं मैत्रं प्रयोजयतीत्यर्थः । प्रयोज्य इति किम् । मैत्रायात्मानं श्लाघते ! मैत्राय शतं हुते । आत्मादौ माभूत् । । अनाचार्यमाचक्षाणामिति प्रतिपत्तव्यम् । अन्यथा व्यङ्गविकलत्व स्यात् ॥-यद्वीक्ष्ये-॥विधा विशेषानुपलम्भादेकस्मिन् वस्तुनि सादृश्यादिनिमित्तादनेकपक्षालम्बनानवधारणात्मिका मतिर्विमतिः । । सदेहचानमिति यायत् ॥ तत्पूर्वक निरूपणीयम् । अष्टमिष्टानिष्टफल पुण्यपापरूपमऽप्रत्यक्ष पराभिप्रायादिक वा तस्येव निरूपणार्हत्वात् । पुन: स्पष्टयति-विप्रश्नविषय इति । विचारविपयो
देवादिलाभालाभादिवा ॥-क्रियापीति । पर्यालोचनादिका ॥-तस्य दैवमिति । शुभाशुभमित्यर्थ । 'इक्षितव्य परसीभ्य स्वधर्मो रक्षसामयम् ॥ साध्यसि मृपा कि त्व दिक्षु मा मृगेक्षणे ॥३॥-दैवे पवेक्ष्ये इति । न त्यभिप्रायादावित्यर्थ ॥-एके इति । शाकटागना ॥-एके इति । चान्दा । राधिरपरपठितशुरादिणिगन्तो वा । साधिर्णिगन्त एव ॥राधीक्षिभ्यां योगाभावादिति । एवं तर्हि मैत्राय राध्यतीत्यादावपि सयन्धाभावान स्यात् । न । तत्र मेग्रेणैव सह राधीक्ष्यो सबन्धो विवक्षितोऽन्यस्याश्रुतत्वात् ।-अन्य इति । रसमतियोद्धः ॥-उत्पातेन--॥ उकम्य प्रसिद्ध निमित्त पततीति याहुलकारसोपसर्गादपि वा ज्वलादि '-इति ण । निमित्त द्विधा जनक ज्ञापक च । यत्र तादयं तत्र जनक एवं
हेतु । यथा रन्धनाय स्थाली । अत्र तु तादयाभावात् ज्ञापक एव हेतु' ॥-पष्टयपवाद इति । ज्ञाप्यज्ञापकसवन्धविवक्षायामित्यर्थ ॥-लाघहुतु-॥ युजण सपर्चने, प्रयोज्यत इति १३ य एचात ' इति ये प्रयोक्तुं शक्य इति वा 'शकाहें '-इति ध्याणि 'निशान युज शक्ये' इति गत्वाभावे प्रयोज्य ॥ द्वितीयाप्राप्तो वचनम् ॥-मैत्राय तिष्ठते । अत्र 'झीप्सास्थये'
आत्मनेपदम् । स्थानेनात्मान ज्ञापयतीत्यर्थ ॥-मैत्राय शपते । 'शप उपलम्भने ' आत्मनेपदम् । वाचा मानादिशरीरस्पर्शनेन नाह जाने न मय' कृतमिति मैत्र शापयतीत्यर्थ