________________
श्री मश
॥२७॥
यति ॥ २७ ॥ नोपसर्गात् क्रुहा ॥ ॥ २।२।२८ ॥ उपसर्गात् पराभ्यां क्रुधिदुहिभ्यां योगे यं प्रति कोपस्तत्कारकं संप्रदानसंज्ञं न भवति । मैत्रमभिक्रुध्यति । मैत्रमभिदुद्यति । कुधिद्रुही सोपसर्गौ सकर्मकाविति द्वितीया । उपसर्गादिति किम् । मैत्राय क्रुध्यति । मैत्राय दुखति ॥ २८ ॥ अपायेऽवधिरपादानम् ॥ २ ॥२॥ २९ ॥ सावधिक, गमनमपायः । तत्र यदवधिभूतमपायेनानधिष्ठितं तत्कारकमपादानसंज्ञं भवति । ग्रामादागच्छति । पर्वतादवरोहति । सार्थदीनः । वृक्षात् पर्ण पतति । धावतोऽश्वात् पतितः । पततो देवदत्तादावसचः । मेपान्मेपोऽपसर्पति । तदेतत् त्रिविधम् । निर्दिष्टविषयम्, उपात्तविषयम्, अपेक्षितानि च । यत्र धातुनाऽपायलक्षणो विषयो निर्दिष्टस्तन्निर्दिष्टविषयम् । यथा ग्रामादागच्छति । यत्र तु धातुर्धात्वन्तैरार्थी स्वार्थमाह तदुपाचविषयम् । यया वाहकाद्विवियुत् । अत्र हि - निःसरणाने विद्योतने विद्युतिर्वर्तते । यथा वा कुसूलात्पचति । अत्राप्यादाना पाके पचिर्वर्तते इति । यत्र तु क्रियावाचि पदं श्रूयत केवलं क्रिश प्रतीयते तदपेक्षतक्रियम् । यथा सांकाश्यकेभ्यः पाटलिपुत्रका अभिरूपतराः । अपायश्च कायसंसर्गपूर्वको बुद्धिसंसर्गपूर्वको वा विभाग उच्यते तेन बुध्या समीहितैकत्वान् पञ्चालान् | कुरुभिर्यदा बुद्ध्या विभजते वक्ता तदापायः प्रतीयत इति अत्रापादानत्वं भवति । एवम् अधर्मात् जुगुप्सते । अधर्माद्विरमति। धर्मात् प्रमाद्यति । अत्र यः प्रेक्षापूर्वकारी | भवति स दुःखहेतुमधर्म बुद्ध्या माप्य नानेन कृसमस्तीति ततो निवर्तते । नास्तिकरतु बुद्ध्या धर्म गाप्य नैनं करिष्यामीति ततो निवर्तते इति नित्यङ्गेषु जुगुप्सानिराममाने धातवो वर्तन्त इति बुद्धिसंसर्गपूर्वकोऽपाय । तथा चौरेभ्यो विभेति । चौरेभ्य उद्विजते । चौरेभ्यखायते । चौरेभ्यो रक्षति । अत्र बुद्धिमान् बधबन्धप
तस्य तदर्थाना य प्रति कोप इति सामान्येनैतद्विशेषणमुपपद्यते । तेषा हि य प्रति छोटो य प्रतीप्य व प्रत्यस्येत्येव घटते नैप टोप कोधस्तावत् कोप गुण होहाटयस्तु द्विप्रकारा केचित् कोपहेतुका केचिहस्वन्तरहेतुका । सह पूर्वेषा ग्रहण यथा स्यादुसरेपा माभूदित्येवमर्थं य प्रति कोप इति सामान्येन विशेषणमुपात्तम् । अन्यथाऽव्यभिचारादिदमनुपाडेय स्यात् ॥ -- नोपसर्गदहा || मैनमभिक्रुध्यतीत्यन अभिव्याप्य फोपवान् अपचिकीर्यवान् अभिव्याच्युपसर्जने वृद्धि कोपादी ॥ अपायेऽवधि ॥ इण्क् । अपायन 'सुवर्ण' इत्यकि, अधिवविधातुना भावाकययंग वा अवधीयते मर्यादकियते च्या ' उपसर्गाद् कि' ॥ गमनमिति । अपायहेतुत्वात् गमनमप्यपात्र ॥ उपलक्षण चेद तेन परमार्थतो विभागोऽपाय इति सिद्धम् ॥ ग्रामादागच्छतीति । ग्रामादेरीदासीन्यमेवाऽवान्तरव्यापार ॥ - सार्थाद्धीनः । कर्मकर्त्तरि कम्र्मणि वाsa कप्रत्यय ॥ उपात्तविषयमिति । उप समीपे वातुना वात्वन्तरस्याच स्वीकृतो विषयोऽर्थो यत्र तद् ॥ धात्वन्तरार्थाङ्गमिति । वात्यन्तरार्थोऽच विशेषण यस्य धावन्तरार्थस्य वाङ्गम् ॥ निःसरणाद्भे इति । निस्सरण चापागरूपमिति भाव । यदा तु बलाहकाधि सत्य कुशलादादायेति च नि नृत्यादायशब्दवन्ती प्रयोगो क्रियेते तदा विद्युतिपचिधातु केवले स्वार्थे विद्योतने विक्रेदने च वर्त्तते । नि सरति आददाति क्रियापेक्षया तु वलाहकशलयोनिर्दिष्टविपयमपादानत्वम् ॥सांकाश्यकेभ्य इति । सकाशेन निर्वृत्त 'सुपमथ्यादेव्यं । तत्र भवा ' प्रस्थपुर - इत्यकम् । अत्र निद्धीयन्त इति क्रिया प्रतीयते ॥ -- अपायञ्चेति । ननु कायससर्गपूर्वको विभागो मुख्यो युद्धिपरिकल्पितस्तु गौणस्ततश्च गौणमुख्ययोर्मुख्यस्यैव परिग्रहात्साकाश्यकेभ्य इत्यादी कारकशेषत्वात्पष्ठी प्राप्नोति । नैवम् साधकतम करणमित्यत्र तमग्रहणेन गौणग्रहणस्यापि ज्ञापितत्वादुभयरूपस्यापि अपायस्य परिग्रह इति । अत्र माहेश्वरय्याकरणश्लोक - 'बुच्येत्यादि ॥ - तथा चौरेभ्यो विभेतीति । अत्र बुद्धिकृतापायस्य विद्यमानत्वात् भीत्राणार्थाना धातूना भयहेतुकमपादानमिति यदन्येरुकं
द्वितीयो०
॥२७॥