SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ COMV37 श्रीनश कुरुन् । द्विकर्मकत्वात् कर्तुाप्यं कर्मत्येव भविष्यति । अन्ये तु सकर्मकाणामकर्मकाणां च भयोगे कालाध्वभावानामत्यन्तसंयोगे सति नित्य कर्मत्वमिच्छन्ति । मास॥२३॥ मास्ते । दिवसं पचत्योदनम् । कोशं स्वपिति । कोशं पठति वेदम् । गोदोहमास्ते । गोदोहं पचत्योदनम् । अनेन कर्मसंज्ञायां कणि त्याचादयोऽपि । आस्यते मासः। सुप्यते कोशः। आसितो मासः । शयितः कोश इत्यादि । कालाध्वनोाप्ताविति च गुणद्रव्ययोगे एवेच्छान्ति न तु क्रियायोगे । अत्यन्तसंयोगादन्यत्र तु रात्री शेते, अध्वनि स्थित इत्यादावाधारत्वमेव ॥२३॥ साधकतमं करणम् ॥२।२।२४॥ कियासिद्धौ यत्-मकृष्टोपकारकत्वेनाव्यवधानेन विवक्षितं तत् साधकतम कारक करणसंज्ञं भवति । का? स्थाल्यां पचति । दात्रेण लुनाति । दानेन भोगानाप्नोति । अस्य पाकादिक्रियासु ज्वलनादयोऽवान्तरव्यापाराम विवक्षया च प्रकृघोपकारकत्वात् साधकतमत्वम् । तमग्रहणमपादानादिसंज्ञाविधौ तरतमयोगो नास्तीति ज्ञापनार्थम् । तेन कुसूलात पचति, गङ्गायां घोषः प्रतिवसतीति व्यवहितोपचारतयोरपि अपादानत्वमधिकरणत्वं च भवति । अस्य च कारकान्तरापेक्षया मकों नस्खकक्षायाम् । तेनैकस्यां कियायामनेकमपि करणं भवति । नावा नदीस्रोतसा व्रजति । रथेन पथा दीपिकया याति । सुपेन सर्पिपा लवणेन पाणिनौदनं भुके । करणपदेशाः करणं चेत्यादयः ॥ २४ ॥ कमोभिप्रेयः संप्रदानम् ॥२।२।। २५ ॥ कर्मणा व्याप्येन कियया वा करणभूतेन यमभिप्रेयते श्रद्धानुग्रहादिकाम्यया यमभिसंवनाति स कर्माभिप्रेयः कारक संपदानसं भवाति । देवाय बलि ददाततो मासादिमागेरगादिरों भवति किम्भकता ॥-अन्ये विति । विधान्तवियाधरादग । ननुतरेण 'कालाधनोव्याप्ती ' एण्यनेन सामान्यन सकर्मणामकर्मणा च प्रयोगे द्वितीया भविष्यति फिमनेन कर्मसज्ञाविधानसूनेणेत्याह ।।-अनेन कर्मसंशायामित्यादि । कालाध्यापेक्षगेवमुक्त भावापेक्षगा तु द्वितीयार्थमपि । यद्यत्यन्तसंगोगे , कालाध्वभाव' इति प्रवते तर्हि 'कालाध्यनोगाँसो' इति का प्रवासातील्याए-कालेति । 'कालाधनो -इति गुणारागोगे किगायोगे तु 'कालाध्वभाव' इति प्रवर्गत इत्यनयोस्तन्मते विभागः ॥-साधकतम-1 सिध्यतेणिगि 'सिष्णतेरज्ञाने ' इन्गाहो के तमपि च सिबम् ॥-प्रकृष्टोपकारकत्वेनेति । प्रकर्षण प्रकृष्ट तेनोपकारकम् । याहा प्रकृप्यते स्म प्रकृष्टस्तत प्रकृष्ट च तदुपकारक चेति कर्मधारय । प्रधापकारतनस को हेतुरन्यवधानम् । यहा प्रकृष्टोपकारकत्वमपि किंखरूपमऽव्यवधानमिति । अन्येषु मिलितेष्वपि लवनादिमिया दागादि विना न शागत इति का अगपहित दानादि करणमपेक्ष्वत इति तसा अकृष्टत्वम् । यत्कृष्टोपकारकत्वेन स्थाल्यादिकमपि कर्नाऽव्यवहितमपेक्ष्यते तदपि करणमेव । गनु प्रकष्टोपकारकस्य कर्तुरप्यस्ति तस्यापि करणत्व प्रायोति । नैवम् । तख स्वातज्य लक्षणमस्ति ।-साधकतममिति । ननु सामग्रीत' फिगासिविता कथं किचित् साधकतम किंचित्तद्विपरीतम् अन्वयव्यतिरेकाम्या हि तन सर्वेषा सामान्य साधारण्यमेवाऽवगम्यते । तसाकियासिदो साधकसमस संभवो नास्तीति समव कल्पनया वर्शयति-विवक्षयेति । परमार्थनृत्या साधकतमध्यस्थ सभयो नास्ति । ययापारानन्तर्येण तु क्रियासिदिवियते तस्य कल्पनया साधकतमसपग सशा ।-अस्येति । ज्वलनरूप उत्पातनिपातरूप पुण्यरूपश्च वधाकम प्रयोगनयेऽप्यवान्तरन्यापार ॥ गोणमुण्गयोरिति न्यागात् साधकतमस्यैव भविष्यति कि तमप्राणेनेण्याह-तमग्रहणमिति ॥-अपादानादीति । अन्यैरपादानं प्रथमगुफमिति तन्मवापेक्षयेत्युक्तम् । यहा स्वमतापेक्षगापि कादियानम् इतिवत् ॥-तरतमयोग इति । साहचर्याचरतमगत प्रको लक्ष्यते ॥स्वकक्षायामिति । स्वकक्षा स्वर्ग इति गावर । गनु यदि स्ववर्गेऽपि प्रर्पोऽपेशते तदाऽन्येषा करणानां कि स्यात् । उच्यते । तदा करणान्तराणा संवन्धे पष्ठी स्यात् ॥--कर्म-॥ ईश्चा 'य एकातः'ये गुणे 'उपसर्गस्य'-इत्यलोपे अभिप्रेयः । कर्मणाऽभिप्रेय 'कारका कृवा' स । नृत्तौ तु यमभिप्रेयत इत्यर्थकानमेव । सप्रदीयते यस्मै बाहुलकादनट् ॥-श्रदानुग्रहादिकाम्य
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy