SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ श्री मश ॥११॥ द्वितीयो० *णपशास्त्रं वा परे स्यादिविधौ च शास्त्रे प्रवर्तमानेऽसद्रष्टव्यम् । पूष्णः । तक्ष्णः । अत्र णत्वस्यासत्त्वादनोऽकारलोपो भवति । पिपठीः । अत्र पत्वस्यासत्त्वात्सकारस्य रुर्भवति । स्यादिविधौ च, अवाणौ। सर्पापि । अत्र णत्वपत्वयोरसिद्धत्वादुपान्त्यदीर्घत्वं सिद्धम् । असत्पर इत्यधिकारो 'रात्सः १ ( २ । १ । ९० ) इति यावत् । स्यादिविधौ चेति तु 'नोम्र्म्यादिभ्यः ' ( २ । १ । ९८ ) इति यावत् ॥ ६० ॥ तादेशोऽपि । २ । १ । ६१ ॥ ककारेण उपलक्षितस्य तकारस्य स्थाने य आदेशः सपकारादन्यस्मिन् परेका स्यादिविधौ च कर्तव्येऽसन् द्रष्टव्यः । क्षामिमान् । अत्र ' क्षैयुपिपचो मकवम् ' ( ४ । २ । ७८) इति क्कादेशस्य मकारस्यासत्त्वात् ' मा वर्णान्त -' इत्यादिना मतोर्मो वो न भवति । शुष्किका । अत्र ककारस्यासत्त्वात् ' स्वज्ञाज ' - इत्यादिनेत्वविकल्पो न भवति । ' अस्यायत्तत्क्षिपकार्दानाम् ' ( २ । ४ । ११० ) इति तु नित्यमेवेत्वम् । पक्कम् । अत्र वत्वस्यासत्त्वाद्भुटि कत्वं भवति । बुद्ध्वा । दग्ध्वा । अत्र कादेशस्य धकारस्यासत्वात् ' गडदवादे: ' इत्यादिनादेवतुर्थो न भवति । स्यादिविधौ चऌन्युः । पून्युः । अत्र तादेशस्य नत्वस्यात्सत्त्वात्त्याश्रित उर् भवति । अपीति किम् । वृक्णः । वृक्णवान् । अत्र क्कादेशस्य नत्वस्य सत्त्वात् ' यजसृज ' ( २ | १ | ८७ ) इत्यादिना धुण्निमित्तः पो न भवति । कत्वे स्वसत्त्वात्तद्भवत्येव । परे स्यादिवधौ चेत्येव । लग्नः । मग्नः । अत्रास्यादिविधौ पूर्वसूत्रका 'अघोपे प्रथमोऽशिटः ' ( १ । ३ । ५० ) इति प्रथमत्वे नत्वस्यासत्वाभावादघोपनिमित्तः प्रथमो न भवत्येव ॥ एवं क्षामेण शुष्केणेत्यादौ पूर्व णत्वं तदाभिपुणोतीत्यादि न सिध्यति । उपसर्गात्सुग्' इत्यनेन विहितस्य पत्यस्य णत्वे परेऽसस्यात् 'रपृवर्गात्' इत्यनेन पकारात् विधीयमान गव्य न स्यात् ॥ णपशास्त्र वेति । अयमभिप्राय | शारस्थेचासिद्धत्व युक्तम् । कार्यासित्वाश्रयणे हि यथा देवदत्तस्य हन्तरि हतेऽपि पुनर्देवदत्तस्य प्रादुर्भावो भवति तथा कार्येऽसि त्वमापादितेऽपि न प्रकृते पुन प्रत्यापत्तिर्भवति । सव पूण इत्यव्यस्यासिद्धत्वेऽपि नकारणत्या पत्तेरभावाज्ञाऽनन्ता प्रकृतिरिति तरिपन्धनोऽनोऽकारलोपो न स्यात् । शाग्रासिले स्वकारलोपशारामेव तावत्प्रवर्त्तते न गायशास्त्रमिति ॥ -अधिकार इति । अधि उपरि क्रियतेऽनुवर्त्यत इत्यधिकार धनि ॥ - कादेशोऽपि ॥|| ककारेण उपलक्षितस्त क इति व्युत्पत्तिकरणात् ककचतुतिस्त्याना ग्रहण सिद्ध ककारोपलक्षितस्य तकारस्य सर्वेष्येषु विद्यमानत्वात् ॥ परे कार्य इति । परस्यमेतत्सूनापेक्ष विज्ञायते न कादेशविधायकसूनापेक्षम् । अपीति प्रतिषेधात् । एतत्सूनापेक्षे हि परव्ये 'यजसूज' इति पत्वमपि परम् । तस्मिन्नप्यस प्राप्ोऽपीति प्रतिषेधो युज्यते ॥क्षामिमानिति । क्षामस्यापत्यम् ' अत इज् ' । ततो मतु । यद्वा क्षामोsस्वास्ति इन् तत क्षाम्यगास्ति मतु ॥-लून्युः । पून्युरिति । सून पून चेच्छति क्यन् ' पनि ' इति ईकार । ततो उस । यदापि लवन लूनि । तामिति या शो क्वन् नीयतीत्यादि प्रक्रिया क्रियते । तदापि ग्रामणीशब्दवत् विशेषेण नित्यसीत्याभावात् ' योऽनेकस्वरस्य ' इति वेन्युपन्युरित्येव भवति । यदा तु सुनिभिछति ग पुमान् इत्यादि क्रियते । सदा यो निसन्द पोलिस स इदन्तो न भवति veg sara स न दन्त स न खीलिङ्ग इति 'खीदूत ' इत्यस्य प्राप्तिरेव नास्तीति यत्वे लून्यु पून्युरित्येव । यदा तु क्त्यन्तादेव उस तदा 'शिया जिता या' इति दासि तत्पक्षे तु 'डिस्यदिति' इत्येत्वे लून्या लूनेरिति रूपद्वयम् । ननु अपति किमर्थं यत पत्वरूपे परे कार्य कर्त्तव्ये कादेशस्याऽसय प्राप्तमनेन निषिध्यते । तच परे कायें इति भगनात प्रामोति णस्वपत्ययो पूर्वसूने ग्रहणादिति । सत्यम् । अत एव प्रतिषेधात् पूर्वग णत्वसहचरित सप्तमपादनिर्दिष्ट पत्य गृह्यते । तेन भाक्षीदित्यादि सिद्धम् । अन्यथा यदि पूर्वसूत्र सामान्येन पत्यमनीक्रियते तदाग 'पठो कस्सि' इति परे कार्य कर्त्तव्ये ॥११॥
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy