SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ABP KI अदसो मात्परस्य वर्णमात्रस्येनादेशात्मागुवो भवति । अन्वित्यस्यापवादोऽयम् । अमुना पुंसा कुलेन वा । इनादिति किम् । अमुया स्त्रिया ॥ ४८ ॥ बहुष्वेरी ।२।१।४९॥ वहष्वर्थेषु वर्तमानस्यादसो मकारात्परस्यैकारस्य स्थाने ईकार आदेशो भवति । अमी । अमीभिः । अपीभ्यः २। अमीपाम् । अमीषु । बहुष्विति किम् । अमू कन्ये । अमू कुले । एरिति किम् । अमूः कन्याः। अमून् । नरान् । मादित्येव । अमुके । अमुकेभ्यः ॥ ४९ ॥ धातोरिवोंवर्णस्येयुत् स्वरे प्रत्यये । २। १॥ ५० ॥ धातुसंवन्धिन इवणस्योवर्णस्य स्थाने स्वरादौ प्रत्यये परे यथासंख्यमिय् उच् इत्येतावादेशौ भवत । नियौ । नियः । लुवौ । लुव । अधीयाते । अधीयते ।लुलुवतुः। लुलुवुः । स्वमिच्छति क्यन् किम् । स्वीः । स्त्रियौ। स्त्रियः । एवं स्त्रियौ। खिरः। अधीयन् । धातोरिति किम् । लक्ष्म्याः । इवोवर्णस्येति किम् । म्लायति। वाचः । स्वर इति किम् । नीः। लू: । प्रत्यय इति किम् | न्यर्थः । त्वर्थः । इयुरभ्यां गुणवृद्धी परत्वाद्भवतः । नयनम् । लवनम् । नायकः । लावकः॥ ५० ॥ इणः ।२।११५१॥ इणो धातोः स्वरादौ प्रत्यये परे इय् इसयमादेशो भवति । यत्वापवादः । ईयतुः । ईयुः । कथ यन्ति, यन्तु । परत्वेन 'द्विणोराविति व्यौ' (४।३ । १५) इति यत्वस्यैव भावात् । अयनम्, आयक इसत्रापि परत्वाद्गुणवृद्धी एव ॥ ५१ ॥ संयोगात् ।२ । १॥५२॥ धातुसंवन्धिन इवर्णस्योर्वणस्य च धातुसंवन्धिन एव संयोगात्परस्य स्वरादौ मसये परे इयुवाबादेशौ बोरपवादौ भवतः। यवक्रियौ।यवक्रियः। कटगुवौ। कटवः। शिश्रियतुः । शिश्रियुः। धातुना संयोगस्य विशेषणादिह न भवति । उन्यौ । उन्यः । सकल्यौ । सकृल्वः ॥ ५२ ॥ भ्रूश्नोः।२।१॥५३॥ भ्रश्नु इत्येतयोरुवर्णस्य संयोगात्परस्य स्वरादौ प्रत्यये परे १९. उवादेशो भवति । भ्रूवौ । भ्रवः । क्यन्कियन्तस्य 'धातोरिवोवर्णस्य' इत्यादिनैवोवादेशः । आप्नुवन्ति । रानुवन्ति । तक्ष्णुवन्ति । संयोगादित्येव । सुन्वन्ति । चिन्वन्ति । स्वर इत्येव । भ्रूः । आप्नुतः । प्रत्यय इत्येव । भ्वर्थम् । ॥ ५३॥. स्त्रियाः ।२।१॥५४॥ त्रीशब्दसंवन्धिन इवर्णस्य स्वरादौ मत्यये परे इयादेशो | स्वरवर्जनात् इति कक्कलस्य व्याख्या । तथाऽदितीति विषयसप्तम्या प्रकृतेरपि विशेपणाहकारात् एति उत्पद्यते यस्तद्विपावर्जनान्मकारस्य तदादेशत्वेन दकारत्वात् । अत एव देदास इत्यत्र एदिति न कृतमिति न्यासकारव्याख्या ॥-बहुप्वेरी ॥-अमुकेभ्यः । अन्नाकस्तन्मध्यपतितस्य तद्ब्रहणेन ग्रहणेऽपि उकारेण व्यवधानात् अनने ईत्याभाव ॥–धातोरिवों-॥ युवर्णस्येति कर्तव्ये यदिवर्णोवर्णस्पति कृत तद्विचित्रा सूत्रकृतिरिति दर्शनार्थम् ॥-प्रत्यये इति। प्रत्ययाऽप्रत्ययगोरिति न्यायेन प्रत्यय एव भविप्नति कि तहणेन । सत्यम् । न्यायाना स्थविरयष्टिन्यायेन प्रवृत्ते ॥नियो। निय इति । ननु गीणमुरवयोरिति मुरयस्यवेयुवी प्राप्त । नवम् । 'स्याटो व ' इति सूत्रस्येतदपवादत्वात् गीणस्यापि भवति ॥-त्रियाविति ,। ननु 'सिया' इत्यनेनापि इय् ९ सिद्ध किमत्रोदाहरणेन । सत्य । तेन नाम्न इय् भवति । अनेन तु धातो । अत एव यत्र वियन्त खीशब्दो भवति तन्नानेन यामशसि' इति विकल्पो बाध्यते ॥-इणः ॥ अव व्यभिचारा२४ भावेऽपि धातोरित्युत्तरार्थमनुवर्तनीयम् ॥-यत्वापवाद इति । 'योऽनेकस्वरस्य' इति प्राप्तस्य ॥-परत्वेनेति । शितीति विशेषविहितत्वात् प्रकृष्टत्वेनेत्यर्थ । परत्व तु स्पभावान्न घटते ॥ परत्वादिति । पूर्वेऽपवादा अनन्तरान् विधीन् वाधन्ते नोत्तरानिति — योऽनेफस्वरत्य' इति प्राप्तं यत्व बाधते न तु गुणवृद्धी। ईगरिपत्र द्वित्वे कृते वार्गाव्याकृत बलीय इति न्यायात् प्रथममियादेशस्ततो दीर्घ-॥-संयोगात् ॥-वोरपवादाविति । 'किवृत्ते '-' योऽनेकस्परस्य' इति विहितयो ॥-भ्रूश्नोः ॥ सयोगात्परौति विशेषण नोर्न तु धूशब्दस्याव्यभिचारात् ॥-स्त्रियाः ॥ ฉะฉะยอะจะอะอะอะอะ
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy