SearchBrowseAboutContactDonate
Page Preview
Page 1073
Loading...
Download File
Download File
Page Text
________________ - ~ रूप्योत्तरपदारण्याण्णः । ६ । ३ । २२ । । रेवतरोहिणाढ़े । २।४।२६॥ रेवत्यादेरिकण् । ६।१।८६ ॥ रैवतिकादेरीयः। ६।३ ॥ १७ ॥ रोः काम्ये । २ . ३ ॥७॥ रोगात्मतीकारे । ७।२।८२॥ रोपान्त्यात् । ६ ॥ ३ ॥ ४२ ॥ रोमन्थायाप्या-णे । ३। ४ । ३२ ॥ रोरुपसर्गात् । ५ । ३ । २२ ॥ रो रे लुग्-तः । १ । ३ । ४१॥ रोयः । १।३ ॥२६॥ रोलुप्यरि।२।१।७५॥ रोऽउमादेः। ६।२।७९ ॥ नोम्यन्ताव-दः । २।१।८०॥ लौ वा । १ । ४ । ६७ ॥ होदहेस्व-वा।।३।३१॥ लक्ष्म्या अनः । ७।२ । ३२ ॥ लघोदीर्घोऽस्वरादेः। ४।१।६४ ॥ लयोरुपान्त्यस्य । ४ । ३ । ४ ॥ लघायाप । ४।३।८६॥ लघ्वक्षरास-कम् । ३।२।१६० ॥ लगिकम्प्यों -त्योः।४।२।४७॥ लभः । ४।४।१०३॥ ललाटवात-क.।५।१।१२५॥ लवणादः।६।४।६॥ लपपतपदः । ५।२। ४१॥ लाक्षारोचनादिकण् । ६।२।२ लिप्स्यसिद्धौ । ५।३।१०।। लिम्पविन्दः।५।१॥६॥ लियो नोऽन्त.-चे। ४।२।१५।। लि लौ। । । ३ ॥६५॥ लिहादिभ्यः। ५॥१॥५०॥ लीङ्लिनो-पि। ३।३।९०॥ लीलिनोवा । ४।२१९॥ | लुक् । १।३। १३ ॥ | लुक्चाजिनान्तात् । ७।३। ३९ ॥ लुक्युत्तरपदस्य कन् । ७ ॥ ३॥ ३८ ॥ लुगस्यादेत्यपदे ।२।१।११३ ॥ लुगातोऽनापः । २ । १ । १०७ ॥ लुप्यवृल्लेनत् । ७ । ४ । ११२ ॥ लुवञ्चेः । ७।२ । १२३ ॥ लुब्बहुलं पुष्पमूले । ६।२।५७॥ लुब्वाध्यायानुवाके । ७।२।७२॥ लुभ्यश्चेविमोहाचें । ४ । ४ । ४४ ॥ लूधमू-तः।।२।८७॥ लूनवियातात पशौ । ७।३।२१॥ लोकंपृणम-त्यम् । ३।२।११३ ॥ लोकज्ञाते-यें । ७१४ । ८४ ॥ लोकसर्व-ते । ६।४।१५७॥ लोकात् । १।१।३॥ लोमपिच्छादेः शेलम् । ७।२।२८ ॥ लोनोऽपत्येषु । ६।१।२३ ॥ लो लः। ४।२।१६॥ लोहितादिश-न् ।२ । ४ । ६८ ॥ CALENDAR021253828HER-23 लक्षणवीप्स्य-ना । २।२। ३६ ॥ लक्षणेनाभि-ख्ये ।३।१।३३॥
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy