SearchBrowseAboutContactDonate
Page Preview
Page 1068
Loading...
Download File
Download File
Page Text
________________ ॥२१॥ भिचं शकलम् । ४ । २।८१॥ गिदादगः।५।३।१०८॥ भियो नवा । ४।२।१९ ॥ १ भिगो रुरुकलुकम् । ५। २ । ७६ ॥ भिस ऐस् । १।४।२॥ भीमादयोऽपादाने । ५।१।१४ ॥ भीरुष्ठानादयः । २।३।३३ ॥ भीपिभूपि-भ्यः । ५।३।१०९ ॥ भीहीभृहोस्तिच्चत् । ३ । ४।५०॥ गुजन्युज-गे । ४ । १ । १२० ॥ भुजिपत्या--ने । ५ । ३ । १२८॥ भुजो भक्ष्ये । ४।१।१२७ ।। भुनजोऽत्राणे । ३ । ३ । ३७॥ भुवो व-न्योः । ४ । २ । ४३ ॥ भुवोऽवज्ञाने वा। ५।३।६४ ॥ भूङ प्राप्तौ णित् । ३ । ४ । १९ ॥ भूजेः प्णुक् । ५।२।३०॥ भूतपूर्व पचरद् । ७ । २ । ७८ ॥ भूतवचाशंस्ये वा । ५।४।२॥ भूते । ५।४।१०॥ भूग संभूयो-च।६।१।३६॥ भूलक चेवर्णस्य । ७।४।४१ ॥ भूथ्यदोऽल् । ५।३ ॥२३॥ भूपाक्रोधार्थ-नः । ५। २ । १२ ॥ भूपादरक्षेपे-त् । ३ । १॥ ४॥ भूपार्थसन्-क्यौ । ३ । ४ । ९३ ॥ भूस्वपोरदुतौ । ४ । १ । ७०॥ भृगो नाम्नि । ५। ३ ॥ ९ ॥ भृगोऽसंज्ञायाम् । ५॥ १॥ ४५ ॥ भृग्वाङ्गिरस्कु-ः । ६।१।१२८ ॥ भृजो भजे । ४ । ४।६॥ भृतिप्रत्य-कः । ७।३।१४०॥ भृतौ कर्मणः । ५।१।१०४ ॥ भृवृजितृ-म्नि । ५ । १ । ११२ ॥ भृशाभीक्ष्ण्या-देः। ७१४।७३ ॥ भृशाभीक्ष्ण्ये हि-दि । ५।४। ४२ ॥ भेपजादिभ्यष्टयण् । ७।२।१६४ ॥ | भोगवद्गौरिमतोनाम्नि । ३ १२॥६५॥ भोगोचर-नः । ७।१॥ ४० ॥ भोजस्तयो:-त्योः।२।४।८१॥ भौरियेषु-क्तम् । ६।२।६८॥ भ्राजभासभाप-नवा । ४।२।३६ ॥ भ्राज्यलंग-ष्णुः। ५।२।२८ ॥ भ्रातुम् ।६।२।८८॥ भ्रातुः स्तुतौ । ७।३।१७९ ॥ भ्रातुष्पत्र-यः।२३।१४॥ भ्रातपुत्राः स्वस-भिः । ३ । १ । १२१॥ भ्राष्ट्राग्नेरिन्धे । ३ । २ । ११४॥ भ्रासभ्लासभ्रम-र्वा । ३ । ४ । ७३ ॥ भ्रुवोऽच-टयोः । २।४।१०१॥ भ्रुवो भ्रम् च ! ६ । १ । ७६ ॥ भ्रश्नाः ।२।१।५३॥ भ्वादिभ्यो वा। ५।३।११५ ॥ भ्वाददादेः ।२।१1८३ ॥ भनादेनामिनो-ने ।२।१।६३ ॥ मड्डुकशझरादाण । ६।४।५८॥ S२१॥
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy