SearchBrowseAboutContactDonate
Page Preview
Page 1057
Loading...
Download File
Download File
Page Text
________________ न यि तद्धिते । २।१।६५॥ न राजन्य के । २ । ४ । ९४ ॥ न राजाचार्य-ष्णः । ७।१।३६॥ न रात्स्वरे । १।३॥ ३७॥ नरिका मामिका । २ । ४ । ११२॥ नरे। ३।२।८०॥ न वञ्चेर्गतौ । ४।१।११३॥ नवभ्यः -चा। १।४।१६॥ न वमन्तसंयोगात् । २ । १ । १११ ॥ नवयज्ञादयोऽन्ते । ६ । ४ । ७३ ॥ न वयो य् । ४ । ११७३॥ नवा कणयमहसस्वनः।५।३।४८ ॥ नयाऽखित्कुद-1३।२।११७ ॥ नवा गुणः-रित् । ७ । ४ । ८६ ॥ नवाण-।६।४।१४२॥ नवादीन-स्य | ७|२|१६० ॥ नवायानि शत-दम् । ३।३।१९॥ नवापः।२।४।१०६॥ नवा परोक्षायाम् । ४।४॥५॥ .avate नवा भावारम्भे । ४ । ४ । ७२ ॥ नवा रोगातपे।६।३। ८२॥ नवा शोणादेः। ३।४।३१॥ नवा सुजः काले । २।२।९६ ॥ नवा स्वरे। २।३।१०२॥ न विंशत्यादि-न्तः।३।१।६९॥ न वृद्धिश्चा-पे । ४।३। ११ ॥ न वृदयः। ४।४।५५॥ नवैकलराणाम् ।३।२।६६॥ नशःशः।२।३ । ७८॥ न शसदद-नः।४।१।३०॥ न शात् । १।३।६२॥ न शिति । ४।२।२॥ नशेनें वाङि । ४।३। १०२॥ नशो धुटि । ४।४। १०९ ॥ नशो वा । २|११७०॥ न विजागृशस-तः। ४।३।४९॥ न संधिः।१।३। ५२ ॥ न संधिङीय-कि । ७।४।१११ ॥ न सप्तमीन्द्रादिश्यथ । ३।१।१६५ ॥ न सोदिः । १।४१२ ॥ नसत्य । २।३ । ६५ ॥ न सागिवचने । ७।३ । ५७॥ नस्तं-थें । २।१॥२३॥ नस् नासिका-द्रे । ३।२।९९ ॥ न स्सः । २।३।५९॥ न हाको लुपि । ४ । १ । ४९ ॥ नहाहोधितौ । २।१।८५॥ नाडीघटीखरी-श्च । ५।१।१२० ॥ नाडीतन्त्रीभ्यां खाने । ७।३।१८०॥ नाथः । २।२।१०॥ नानद्यतन-त्योः । ५॥४॥५॥ नानावधारणे । ७।४।७४॥ नान्यत् । २।१ । २७॥ नापियादौ । ३।२।५३॥ नाभेनम् -शात् । 01१।३१॥ नाभेनाम्नि । ७।३।१३४ ॥ नामव्ये ।२।१।९२॥ EPALBRe asEREDEE ac.. and RPIOBAH-80PAN.N
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy