________________
*महत्साहचर्याच्छुद्धधातोः किवन्तस्य न भवति । सुहिमौ । सुहिंसः। सुकंसौ । मुकंस नामधातोस्तु भवत्येव । श्रेयस्यति किपि, श्रेयान् । महान् । घटीत्येव । श्रेयस., महतः पश्य | *महती कुले । शेष इत्येव । हे श्रेयन् । हे महन् ॥ ८६ ॥ *इन्हन्पूषार्यम्णः शिस्योः । १ । ४ । ८७॥ इनन्तस्य हनादीनां च संवन्धिनः | स्वरस्य शौ शेषे सौ च परे दो? भवति । दण्डोनि । सग्वीणि । वाग्ग्मीनि कुलानि । दण्डो । स्रग्बो । वाग्मी । भ्रूणहानि । बहुत्रहाणि । भ्रूणहा । वृत्रहा। *बहुपूषाणि । पूषा । स्वयमाणि । अर्यमा ॥ 'नि दीर्घः' (१ । ४।८५) इति सिद्धे नियमार्थं वचनम् । एषां शिस्योरेव यथा स्यात् नान्यत्र । दण्डिनौ । दण्डिनः। * दण्डिनम् । वृत्रहणौ । वृत्रहणः । वृत्रहणम् । पूषणौ । पूषणः । पूषणम् । अर्यमणौ । अर्यमणः । अर्यमणम् । शेप इत्येव । हे दण्डिन् । हे वृत्रहन् । हे पूषन् । हे अ-ke यमन् । ' अर्थवद्ग्रहणे नानर्थकस्य ' इति प्लीहानौ प्लीहान प्लीहानमित्यत्र नियमो न भवति । वाग्मिनौ वाग्मिन इत्यादौ तु ' अनिनम्मनग्रहणान्यर्थवता चानर्थकेन च तदन्तविधि प्रयोजयन्ति' इति न्यायाद्भवति ॥ ८७ ॥ अपः । ।। ४।८८ ॥ अपः स्वरस्य शेपे धुटि परे दोर्यो भवति । आपः। शोभना आपो यत्र खाए । स्वापौ। स्वापः। बहपा इत्यत्र समासान्तेन व्यवधानान्न भवति । घुटीत्येव । अपः पश्य । शेष इत्येव । हे स्वप् ।। ८८ ॥ निवा।।४।८९ ॥
अप स्वरस्य नागमे सति घुटि परे वा दो? भवति । स्वामि । स्वम्पि । अत्याम्पि । अत्याम्पि । समासान्तविधेरनित्यखात् वदाम्पि बदम्पि ॥ ८९॥ 5 *अभ्वादेरत्वसः सौ । १ । ४ । ९० ॥ अखन्तस्यासन्तस्य च भ्वादिवर्जितस्य संवन्धिनः स्वरस्य शेषे सौ परे दीर्घो भवति । अतु,*भवान् । कृतवान् । गोमान् । *
यवमान् । एतावान् । अस् , अप्सराः । अङ्गिराः। चन्द्रमाः । स्थूलशिराः । सुमनाः । अभ्वादेरिति किम् । पिण्डं असते पिण्डग्र । चर्म वस्ते चर्मवः। 'अर्थवद्ग्रहणे नानर्थकस्य' इत्येव सिद्धे वादेरिति वचनम 'अनिनस्मनग्रहणान्यर्थवता चानर्थकेन च तदन्तविधि प्रयोजयन्नि' इति न्यायज्ञापनार्थम् । तेनानापि भवति । खरणाः। खरणाः। अधातोरित्यक्त्वाभ्वादेरिति करणं भादीनामेव वजनार्थम् । तेनेह भवति । गोमन्तमिच्छति क्यन् विप् । गोमान् । एवं स्थलशिराः । शेष |
पत्वमसत् ॥-महत्साहचर्यादिति । महदिति शुद्रो धातु क्विवन्तो न सभवति तत्साहचर्यादन्यस्यापि शुद्धधातो कियन्तस्य न भवति । नामधातुस्तु महदपि क्विवन्त सभवति । अतोऽन्यस्यापि नामKधातो क्वियन्तस्य भवति । महच्छन्दस्तावन्नामत्व न व्यभिचरति तत्सनियोगनिर्दिष्टस्य सन्तस्यापि नामत्वाव्यभिचारिण एव ग्रहणम् ॥-महती कुले इति । श्रेयस पश्य । श्रेयसी कुले इति तु न
दश्यते । सन्तत्वाभावेन ब्याविकलत्वात् ॥-इनहन्-॥-भ्रणहानीति । हनिति हन्ते' क्विान्तस्येद ग्रहणम् । न च हन्ते केवलम्य क्विप् दृश्यते इति तदन्तमुदाहरति ॥-बहपषाणीति ।।25। हा पार्यम्णोः स्वप्रधानाया वृत्ती शेरसभवात् ती समासे उपसर्जनभूताबुदाहरति ॥ एषां शिस्योरेवेति । एपामेव शिस्योगिति विपरीतनियमस्तु न भवति । 'वक्ष्यज्याय' इत्यत्र युवेति, 'पगणि कान'2
-इत्यत्र तु पराणीति निर्देशात् ॥-वृत्रहणाविति । सज्ञाया 'पूर्वपदस्था'-इत्यनेन, असज्ञाया तु 'कवर्गकस्त्वग्वति' इति णत्वम् ॥ - तदन्तविधिमिति । ननु 'अनिनस्मन् ' इत्यत्रातोरनिर्देशात् अनर्यकेन तदन्तविधेग्प्रयोगात् अर्थवद्हणन्यायात कियानित्यत्रय दीर्घ प्राणोति न गोमानित्यादी । सत्यम् । अतुरनर्थकोऽपि तदन्तविधि प्रयोजयति । मत्वादीनामुकारानुबन्धकरणात् । अन्यथा तेषामपि शत्यत् अकाग्मेवानुनन्ध कुर्यात् ॥-अभ्वादे-॥-भवानिति । नोन्ते सत्यपि 'आगमोऽनुपघातेन' इति न्यायात् भवत्येव दीर्घ ॥ ऋशस्तुन'-॥-तृजादेश इति । आदेश इत्युक्ते सकल