________________
तृकृसभृवृभ्योऽटः। रुटमुरुटपुरुटादयः । १४३ कुलिविलिभ्यां १५६ दुरो द्रः कूटश्च कित्।
दुर् च । १४४ कपटकीकटादयः। १५७ बन्धेः। १४५ अनिशृपृवृललि- १५८ चपेरेटः।
भ्य आटः। १५९ यो णित् । १४६ सृसपेः कित्। १६० कृशक्शाखेरोटः। १४७ किरो लश्च वा। १६१ कपोटवकोटाक्षोट१४८ कपाटविराटशृङ्गा- कर्कोटादयः।
टप्रपुन्नाटादयः। १६२ वनिकणिकाश्यु१४९ चिरेरिटोभ् च। षिभ्यष्टः। १५० टिण्टश्चर् च वा। १६३ पीविशिकुणि १५१ तृकृपिकम्पिकृ- पृषिभ्य कित् ।
पिभ्यः कीटः। १६४ कुषेर्वा। १५२ खञ्जररीटः। १६५ शमेलृक् च वा। १५३ गृवभृभ्य उट १६६ पष्ठधिठादयः।
उडश्च। १६७ मृजशूकम्यमिर१५४ मङ्केमकमुकौ च। मिरपिभ्योऽठः । १५५ नर्कुटकुक्कुटोत्कु-१६८ पञ्चमात् डः ।