SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ 90 . षसाः शिट्। २७ अधातुविभक्ति१७ तुल्यस्थानास्यप्र- वाक्यमर्थवन्नाम। यत्नः स्वः । २८ शिघुट् । १८ स्यौजसमौशस्टा- २९ पुंस्त्रियोःस्यमौजस्। भ्यांभिस्ङभ्यां- ३० स्वरादयोऽव्ययम् । भ्यस्ङसिभ्यांभ्यः ३१ चादयोऽसत्त्वे। सूङसोसांङयो-३२ अधण्तस्वाद्या. स्सुपां त्रयीत्रयी शसः। प्रथमादिः३३ विभक्तिथमन्तत१९ स्त्यादिविभक्तिः। ३४ वत्तस्याम्। २० तदन्तं पदम्। ३५ त्तवातुमम् । २१ नाम सिदयव्यञ्जने ३६ गतिः। २२ नं क्ये। ३७ अप्रयोगीत्। २३ न स्तं मत्वर्थे । ३८ अनन्तः पञ्चम्या: २४ मनुर्नभोऽहिरो वति। ३९ डत्यतु संख्यावत् । २५ वृत्त्यन्तोऽसषे। ४. बहुगणं भेदे। २६ सविशेषणमा- ४१ कसमासेऽध्यर्द्ध।। ख्यातं वाक्यम् । ४२ अर्द्धपूर्वपदः पूरणः। साधाभाः। २४ मनुनभााडारा- प्रत्ययः।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy