________________
*
मकवम् ।
७९ निर्वाणमवाते । ८० अनुपसर्गाः क्षीवो लाघकुशपरिकृशफुल्लोत्फुल्ल
६०
फुल्लाः ।
८१ भित्तं शकलम् । ८२ वित्तं धनप्रतीतम् । ८३ धुटो हेर्धिः ।
८४ शासऽसहनः
शाध्येधिजहि ।
८५ अतः प्रत्ययाल्लुक् ।
८६ असंयोगादोः । ८७ वम्यविति वा ।
८८ कुगो यि च । ८९ अतः शित्युत् । ९० नास्त्योर्लुक् । ९१ वा द्विषातोऽनः
पुस् । ९२ सिविदोऽभुवः ।
९३ द्वयुक्तजक्षपश्चतः । ९४ अन्तो नो लुक् । ९५ शौ वा ।
९६ इनश्चातः । ९७ एषामीञ्जनेऽदः । ९८ इर्दरिद्रः ।
९९ भियो नवा ।
१०० हाकः । १०१ आ च हौ । १९०२ यि लुक् ।
१०३ ओतः इये । १०४ जा ज्ञाजनोऽत्यादौ १०५ प्वादेईखः । १०६ गमिषद्यमभ्छः । १०७ वेगे सतैर्धाव् । १०८ श्रौतिकृबुधिपा
घ्राध्मास्थाम्ना दाम्