________________
। उपोद्घातः। अस्ति खलु सर्वासाम् भाषाणामाद्यजननी विवुधभारती। , तत्र च सर्वथैवोपयुज्यमानं मन्दामन्दमतिसाधारणं शब्दानु
शासनं लिङ्गानुशासनं काव्यानुशासनादि च भगवता कलि. कालसर्वज्ञेनाऽऽचार्यहेमचन्द्रेण व्यरचि । तच्चेदं सर्व मूलमानं स्व. श्रेष्ठिवर्य नेमचंद्र पोपटलाल महाशयसद्व्यसाहाय्येन प्रकाश्यमानमस्माभिः शिशूनामभ्याससौकर्यायेति विज्ञापयति
'श्री ऋषभदेवजी छगनीरामजी' नाम्नी संस्था।
विषयानुक्रमः। पृष्ठः विपयः । पृष्ठः विपयः १-१९० प्रथमाध्यायत १९७-२०४ न्यायसंग्रहः।
उणादिना सह २०५-२४ लिङ्गानुशासनम्। सप्तमाध्यायप- २२५-४० काव्यानुशासनर्यन्तम्।
सूत्राणि । १९१-९२ अनुवन्धफलम् । २४१ अन्ययोगव्य० १९२ वृत्गणफलम् ।
द्वात्रिंशिका । १९२-९४ अनिट्कारिका।। अयोगन्य० १९४९६ संग्रहन्लोकाः। द्वात्रिंशिका।
-
%
D