SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ प्रयोज्ये। (७३ आख्यातर्युपयोगे। ६१ तुमोऽर्थे भावव-७४ गम्ययपाकर्माधारे चनात् । ७५ प्रभृत्यन्यार्थदिक६२ गम्यस्याप्ये। शब्दवहिरारादि६३ गतेर्नवाऽनाते।। तरैः। ६४ मन्यस्यानावा- | ७६ ऋणाद्धेतोः। दिभ्योऽतिकुत्सने ७७ गुणादस्त्रियांनवा। ६५ हितसुखाभ्याम् । ७८ आरादर्थैः । ६६ तद्भद्रायुष्यक्षेमा ७९ स्तोकाल्पकृच्छ्रक र्थार्थनाशिषि। तिपयादसत्वे ६७ परिक्रयणे। करणे। ६८ शक्तार्थवषड्नमः ८० अज्ञाने ज्ञः षष्ठी। स्वस्तिस्वाहास्व. ८१ शेषे। धाभिः । ८२ रिरिष्ठात्स्ताद ६९ पञ्चम्यपादाने । । स्तादसतसाता। ७० आडाऽवधौ । ८३ कर्मणि कृतः। ७१ पर्यपाभ्यां वये। ८४ द्विषो वाऽतृशः। ७२ यतः प्रतिनिधिप्र- ८५ वैकत्र द्वयोः। तिदाने प्रतिना । ८६ कर्तरि । .
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy