SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ऊर्मिशम्यौ रल्यरत्नी अवीचि लव्यण्याणिश्रणयः श्रोण्यरण्यौ । पाणीशल्यौ शाल्मलियष्टिमुष्टी, योनीमुन्यौ स्वातिगव्यूतिबस्त्यः ।।८४॥ मेथिमधिमशी मषीषुधी ऋष्टिः पाटलिजाटली अहिः । पृश्निस्तिथ्यशनी मणिः सृणिौलिः केलिहलीमरीचयः ॥८५|| हन्वाखूः कर्कन्धुः सिन्धुर्मृत्युमन्ववटेर्वारुः । ऊरुः कन्दुः काकुः किष्कुर्बाहुर्गवेधू रा गौर्भाः ॥८६॥ इति स्त्रीपुंसाधिकारः। पुनपुंसकलिङ्गोऽब्जः, शङ्ख, पद्मोऽब्जसंख्ययोः । कंसोऽपुंसि कुशो बहिर्बालो हीबेरकेशयोः ॥८७॥ द्वापरः संशये छेदे, पिप्पलो विष्टरोतरौ । अब्दो वर्षे दरखासे, कुकूलस्तुषपावके ॥८८॥ परीवादपर्ययोर्जन्यतल्पो, तपोधर्मवत्सानि माघोष्णहत्सुः । वटस्तुल्यतागोलभक्ष्येषु वर्णः, सितादिस्वरायो रणे संपरायः ॥८९॥. सैन्धवो लवणे भूतः, प्रेते तमो विधुन्तुदे । स्वदायौ कस्वरे कृच्छं, व्रते शुक्रोऽग्निमासयोः॥९॥
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy