________________
ऊर्मिशम्यौ रल्यरत्नी अवीचि
लव्यण्याणिश्रणयः श्रोण्यरण्यौ । पाणीशल्यौ शाल्मलियष्टिमुष्टी,
योनीमुन्यौ स्वातिगव्यूतिबस्त्यः ।।८४॥ मेथिमधिमशी मषीषुधी ऋष्टिः पाटलिजाटली अहिः । पृश्निस्तिथ्यशनी मणिः सृणिौलिः केलिहलीमरीचयः ॥८५|| हन्वाखूः कर्कन्धुः सिन्धुर्मृत्युमन्ववटेर्वारुः । ऊरुः कन्दुः काकुः किष्कुर्बाहुर्गवेधू रा गौर्भाः ॥८६॥
इति स्त्रीपुंसाधिकारः। पुनपुंसकलिङ्गोऽब्जः, शङ्ख, पद्मोऽब्जसंख्ययोः । कंसोऽपुंसि कुशो बहिर्बालो हीबेरकेशयोः ॥८७॥ द्वापरः संशये छेदे, पिप्पलो विष्टरोतरौ । अब्दो वर्षे दरखासे, कुकूलस्तुषपावके ॥८८॥ परीवादपर्ययोर्जन्यतल्पो,
तपोधर्मवत्सानि माघोष्णहत्सुः । वटस्तुल्यतागोलभक्ष्येषु वर्णः,
सितादिस्वरायो रणे संपरायः ॥८९॥. सैन्धवो लवणे भूतः, प्रेते तमो विधुन्तुदे ।
स्वदायौ कस्वरे कृच्छं, व्रते शुक्रोऽग्निमासयोः॥९॥