________________
कलिकालसर्वज्ञ विरचित श्रीसिद्धहेमचंद्र ज्याकरणस्थ
न्यायसंग्रहः॥ स्वं रूपं शब्दस्याशब्दसंज्ञा ॥१॥ सुसद्धिदिक्शन्देभ्यो जनपदस्य ॥२॥ ऋतोद्धिमद्विधाववयवेभ्यः ॥३॥ स्वरस्य इस्वदीर्घप्लुताः ॥४॥ आधन्तवदेकसिन् ॥५॥ प्रकृतिवदनुकरणम् ॥६॥ एकदेशविकृतमनन्यवत् ॥७॥ भूतपूर्वकस्तद्वदुपचारः ॥८ भाविनि भूतवदुपचारः ॥९॥ यथासङ्खथमनुदेशः समानाम् ॥१०॥ विवक्षातः कारकाणि ॥१॥ अपेक्षातोऽधिकारः ॥१२॥ अर्थवशाद्विभक्तिपरिणामः ॥१३॥ अर्थवग्रहणे नानर्थकस्य ॥१४॥ लक्षणप्रतिपदोक्योः प्रतिपदोक्तस्यैव ग्रहणम् ॥१५॥ नामग्रहणे लिङ्गविशिष्टस्यापि ॥१६॥ प्रकृतिग्रहणे यलुबन्तस्यापि ॥१७॥