SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १६४ द्विगोरीनेकटौ वा। १७५ पश्चद्दशद्वर्गे वा। १६५ कुलिजाद्वालुप् च १७६ स्तोमे डट् । १६६ वंशादेर्भाराद्वरद- १७७ तमर्हति । हदावहत्सु। १७८ दण्डादेयः। ' १६७ द्रव्यवस्नात्केकम् । १७९ यज्ञादियः। १६८ सोऽस्य भृतिव- १८० पात्रात्तौ। स्नांशम्। १८१ दक्षिणाकडङ्गरस्था१६९ मानम्। । लीबिलादीययौ। १७० जीवितस्य सन् । १८२ छेदादेनित्यम् । १७१ सङ्ख्यायाः संघ-१८३ विरागाद्विरङ्गश्च । सूत्रपाठे। १८४ शीर्षच्छेदायो वा। १७२ नाग्नि। १८५ शालीनकौपीना१७३ विंशत्यादयः। विजीनम् । १७४ बैंशचात्वारिंशम्। सप्तमोऽध्यायः प्रथमः पादः। । ३धुरो यैयण । १ यः। ४ वामायादेरीनः। २ वहति रथयुगप्रा- ५ अश्चैकादेः। सङ्गात्। । ६ हलसीरादिकण् ।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy