SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ १०१ एकाधिकशततमोऽध्यायः] पत्रपुराणम् । तडागानि सहस्राणि सोदकानि महान्ति च । महागिरौ सरस्यश्च इंससारससेविताः॥ ९ तस्मिशिखरिणां श्रेष्ठे पुण्यदाः पापनाशिकोः । विविधानि प्रशस्तानि पुष्पितानि वनानि च॥१० नानावृक्षोपयुक्तानि हरितानि समन्ततः । किंनराणां गणैश्चैव अप्सरोभिः समाकुलः ॥ ११ गन्धर्वैचारणैः सिद्धदेववृन्दैः सुशोभितः। दिव्यवृक्षवनोपेतो गेङ्गापातैः समाकुलः ॥ १२ [*दिव्यगन्धैः सुगन्धैश्च नानारत्नसमन्वितः] । स्फाटिकाभिः शिलाभिश्च सर्वतः समलंकृतः १३ सूर्यतेजोमयो राजस्तेजोभिश्च समाकुलः । चन्दनैश्वारुगन्धैश्च बकुलैर्नीलपुष्पकैः ।। १४ नानापुष्पमयैर्वृक्षैः सर्वत्र समलंकृतः । पक्षिणां सुनिनादैश्च दिव्यानां मधुरायते ॥ १५ षट्पदानां निनादैश्च वृक्षे मधुरायते । कोकिलानां तु गीर्भिश्च ध्वनितः सकलो गिरिः॥ गणैः कोटिभिराकीर्ण तत्राऽऽस्ते शिवमन्दिरम् ॥ स्वर्गाभिरमणं पुण्यं पुण्यदं सुशिलोच्चयम् । दिग्गजानां सुघोषैश्च शब्दितं च समन्ततः ॥ १७ नानामृगैः समाकीर्ण शाखामृगसमाकुलम् । मयूरकेकायोश्च गुहासु च विनादितम् ॥ १८ कन्दरैर्लेपनैः कूटैः सानुभिश्च विराजितम् । नानाप्रस्रवणोपेतमौषधीभिर्विराजितम् ॥ १९ दिव्यं दिव्यगुणोपेतं पुण्यधामममाकुलम् । सेवितं पुण्यलोकैश्च पुण्यराशिं महागिरिम् ॥ २० पलिन्दभिल्लकोलैश्च मेवितं पर्वतोत्तमम् । विकटः शिवः कूटरविराजः प्रशोभते ॥ अन्यैर्नानाविधैः पुष्पैः कौतुकैर्मङ्गलैः शुभैः । गङ्गोदकमपातैश्च महाशब्दं प्रशुश्रुवे ॥ २२ [+शंकरस्य गृहं तात कैलासं गनवानहम् । तत्राऽऽश्चर्य मया दृष्टं यन्न दृष्टं कदा श्रुतम् ॥ २३ श्रूयतामभिधास्यामि तान सर्व मयोदितम् । शिवरागिरिगजस्य मेरोः पुण्यान्महोदयात् ॥ २४ हिमक्षीरसवणेस्तु प्रवाहः पतते भुवि । गङ्गायाश्च महाभाग रंहसा भोगवार्जितः ॥ २५ कैलासस्य शिरः पाप्य तत्र विस्तरतां गतः । दशयोजनविस्तीणेस्तत्र गङ्गादो महान् ॥ महातोयेन पुण्येन विमलेन विराजते ॥ सर्वतोभद्रता प्राप्तो महाहंमः प्रशोभते । [*नामोच्चारेण दिव्येन पुण्येन मधुरेण च ॥ २७ हंसास्तत्र भकूजन्ति तेन स्रोतो विराजते । तस्यैवाग्रे शिलायां हि कन्या चैका महामते ॥ २८ आसीना मुक्तकेशा तु रूपद्रविणशालिनी । दिव्यरूपसुमंपनी सेवलक्षणसंयुता ॥ २९ दिव्यालंकारसंभूषा सा च तत्र विराजते । न जाने गिरिराजस्य तनया वा महोदधेः॥ ३० नो वाऽस्ति ब्रह्मणः पत्नी नो वा स्वाहा भविष्यति। इन्द्राणी वा महाभागा रोहिणी वा भविष्यति। ईदृशी न यमस्यापि युवती परिदृश्यते । अन्यासां च सुदिव्यानां नारीणां तात सर्वथा ॥ ३२ यादृशं शीलसद्भावं गुणरूपं तु दृश्यते । अप्सरसां कदा नास्ति तादृशं रूपलक्षणम् ॥ ३३ यादृशं तु मया दृष्टं तदङ्गे विश्वमोहनम् । शिलापदे समासीना दुःखेनापि समाकुला ॥ ३४ * एतचिहान्तर्गतः पाठः क. ख. दु. च. छ. झ. इ. द. पुस्तकस्थः । + एतचिबान्तर्गतः पाठो घ. . छ. 2. ठ. ड. द. पुस्तकस्थः । एतचिहान्तर्गत: पाठो घ. ड. छ झ. ट. ट. डद. पुस्तकस्थः । १ क. ख. घ. ङ. च. छ. म. ट. ठ. ड. सपनानि । २ क. ख. घ. ङ. च. छ. झ. ट. ढ. द. महागिरौ। ३ घ. ट. ठ. ड. का: । वनानि विविधान्येव पू। ४ घ. ङ. छ. स. ट. ठ. इ. द. "नि शुभानि च । कि ।५ क.ख..च.छ. म. द. दिव्यभागैः । ड. दिव्यभोगः। ६ क. ख. र. च. ड. द. सबनो । ७. ड. ढ. म्। अंशुभिर्धवलं पुण्यं पुण्यराशिशि" । ८ ङ. छ. द. म् । सिंहश्च गर्जमानश्च शरभैः कमरैस्ततः । ९ट. १. प्रव्रजन्ति । १.उ. छ... तस्यतीरे शि।" घ. ट. ह. 'पा सुवर्णा सर्वलक्षणा ।दि । १२ छ. इ. सगुणा सर्वलक्षणा ।दि । इ. इ. सगुणा दिव्यलक्षगा । दि। १३ क. ख.च.'शी रूपसंपत्तियुवतीनां न ।
SR No.010652
Book TitlePadmapurana Part 01
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1893
Total Pages387
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy