________________
८५ पञ्चाशीतितमोऽध्यायः } पद्मपुराणम् । सर्वेषामेव लोकानां यथा सूर्यः प्रकाशकः । गुरुः प्रकाशकस्तद्वच्छिष्याणां वुद्धिदानतः ॥ ८ रात्रावेव प्रकाशेच्च सोमो राजा नृपोत्तम । तेजसा नाशयेत्सर्वमन्धकारं चराचरम् ॥ ९ [गृहं प्रकाशयेदीपः समूह नृपसत्तम] । अज्ञानतमसा व्याप्तं शिप्यमुद्योतयेगुरुः ॥ १० दिवा प्रकाशकः सूर्यः शशी रात्री प्रकाशते ॥ गृहप्रकाशको दीपस्तमोनाशकरः सदा । रात्रौ दिवा गृहस्यान्ने गुरुः शिष्यं सदैव हि ॥ १२ अज्ञानाख्यं तमस्तस्य गुरुः सर्व प्रणाशयेत् । तस्माद्गुरुः परं नीर्थ शियाणामवनीपते ॥ १३ एवं ज्ञात्वा ततः शिष्यः सर्वभावः प्रसादयेत् । गुरुं पुण्यमयं ज्ञात्वा त्रिविधनापि कर्मणा ॥१४
सूत उवाच-(?) इत्यर्थे श्रूयते विमा इतिहासः पुरातनः । सर्वपापहरः पुंसां च्यवनस्य महात्मनः ॥ १५ भार्गवस्य कुले जातश्यवनो मुनिसत्तमः । तस्य चिन्ता समुत्पन्ना एकदा तु द्विजोत्तमाः॥ १६ कदाऽहं ज्ञानसंपन्नो भविष्यामि महीतले । दिवा रात्रौ चिन्तयेन्स ज्ञानार्थो द्विजसत्तमः ॥ १७ एवं मंचिन्तयानस्य मनिरासीन्महात्मनः । तीर्थयात्रां प्रयास्यामि त्वभीष्टफलदायिनीम् ॥ १८ गृहे पित्रादिकं त्यक्त्वा भार्या पुत्रं धनं ततः । नीर्थयात्राप्रमङ्गन अटने मेदिनीं तः॥ १९ लोमानुलोमयात्रां स गङ्गायाः कृतवानप । म तन्नर्मदायाश्च सरम्बन्या मुनीश्वरः ॥ २० गोदावर्यादिममां नदीनां सागरस्य च । अन्येषां सर्वतीर्थानां क्षेत्राणां च नृपोत्तमः॥ देवानां पुण्यलिङ्गानां यात्राव्याजेन मोऽभ्रमत् ॥ भ्रामितस्तेन मुनिना तीर्थानां म्पर्शनस्ततः । कायश्च निर्मली जातः सूर्यनेजःसमप्रभः ॥ २२ च्यवनः काशते दीप्न्या पूतान्माऽनेन कर्मणा । भ्रममाणः मायानः क्षेत्राणामुत्तमं नदा ॥२३ नर्मदादक्षिणे कृले नाम्ना अमरकण्टकम् । ददर्श सुमहल्लिङ्गं सर्वेषां गनिदायकम् ॥ २४ नत्वा स्तुत्वा पूजयित्वा सिद्धनाथं महेश्वरम् । [*ज्वालेश्वरं तनो दृष्ट्वा दृष्ट्वा चाप्यमरेश्वरम्] २५ ब्रह्मेशं कपिलेशं च मार्कण्डेश्वरमुत्तमम् । एवं पात्रां ततः कृत्वा ओंकारं तु पुनर्गनः ॥ २६ वटच्छायां समाश्रित्य शीतलां श्रमनाशिनीम् । मुखेन संस्थिता विपश्च्यवनो मुनिसत्तमः २७ नत्र सुप्तः म शुश्राव सुशब्दं पक्षिणां तदा । दिव्यभापाममायुक्तं ज्ञानविज्ञानसंयुतम् ॥ २८ शुकश्च एकस्तत्राऽऽस्ते वहुकालमजीवकः । कुञ्जलो नाम ज्ञानान्मा वहुपुत्रः सभार्यकः ॥ २९ आसंस्तस्य हि पुत्राश्च चत्वारः पितृनन्दनाः । तेषां नामानि गजेन्द्र कथयिप्ये तवाग्रतः ॥३० ज्येष्ठः स उज्ज्वलो नाम द्वितीयश्च समुज्ज्वलः । तृतीयो विज्वलो नाम चतुर्थश्च कपिञ्जलः॥३१ एवं पुत्रास्तु चत्वारः कुञ्जलस्य महात्मनः । शुकस्य तस्य पुण्यस्य पितृमातृपरायणाः ॥ ३२ भ्रमन्ति गिरि कुञ्जषु द्वीपेषु सुसमाहिताः । भोजनार्थ समक्षुब्धाः क्षुधया परिपीडिताः॥ ३३ सोदरास्ते क्षुधाशामः फलैरमृतसंनिभैः । अमृतस्वादुनायश्च तृप्णां शाम्य नृपोत्तम ॥(?) ३४
एताचदान्तगतः पाठः क. ख. हु.च
एतचिहान्तगतः पाठः क.ख. हु. च, छ. झ. उ. पुस्तकस्थः । झ. इ. पुस्तकस्थः ।
१क. ख. घ. च. छ. झ ट. इ. न्ते शिष्यस्यापि न मंशयः । अ । २ क. ख. घ. च. छ. झ. ट. ट.. गुरुसूर्यः प्रकाशकः । त। ३ अ. ते राजनिति । ४ अ. नृपोत्तम । ५ क. ख. इ. च. छ. झ. इ. गृहक्षेत्रा। घ.ट.. गृहमंत्रा । ६ अ. 'दा । अनुलोमविलोमेन ग' । ७ क. ख. ड. च. छ. झ. इ. इ. ओङ्कार । ८ इ. कुलेश्वरं । छ. काले. श्वरं । ९. कारेश्वरमागतः । १० क. ख. इ. च. छ. झ. इ. द. भृगुनन्दनः । ११ ज.दा । पशभा।