SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ अथ पद्मपुराणान्तर्गताध्यायविषयानुक्रमः । तत्र प्रथममादिखण्डम् । पुराणप्रस्तावः श्रवणफलं च ... ... ... ... १ कन्यातीथादितीथीनां वर्णनम्,मणकचरितम. करुक्षे. आदिमर्गकथनं पचमहाभतोत्पनिश्च ... ... ... २ त्रमाहात्म्यवर्णनम् , सरस्वत्यरुणासंगममाहात्म्यवर्णनवखण्डसहितजम्बद्रीपवर्णनम् ... ... ... ३ नम , कुरुक्षेत्रमर्यादाकथनं तदन्तर्गतविविधतीर्थवमेरुचतुर्दिकप्रदेशवर्णनम् ... ... ... ... न च ... ... . वर्षाणां पर्वतानां नामानि वर्णन च ... ... ... ५ धर्मतीर्थादिविविधतीर्थानां वर्णनम् ... ... ... २८ भाग्नवर्षवर्णनम, तदन्तर्गतानां नानां पर्वतानां देशानां कालिन्दीनदीमाहात्म्यम् .... .... च नामानि... ... ... ... ... ... : कालिन्दामाहात्म्यवर्णनप्रमगाछीकुण्डलविकुण्डलाख्यभाग्नवर्षम्य हेमवतम्य च प्रमाणकथनम् ... ... वैश्यपुत्रयोश्चरित्रप्रारम्भः ... ... ... ... शाकद्वीपवर्णनम् ... ... ... ... ... ८ वैश्यपत्रचरितप्रसद्गादारनाममाहात्म्यकथनम् , शालिग्रामप्तमागरवर्णनम , क्रो जादिीपवर्णनम ... ... ९ मशिलामाहात्म्यकथनम , नानाविधधर्मकथनम् ... ३१ धर्मनारदमबाद पृथ्वांप्रदक्षिणाफलवर्णनप्रश्नः ... ... १० गुगन्धादिनानाविधतीर्थवर्णनम् । तीर्थयात्रावर्णन पुष्करमाहात्म्यकथन च ... ... ११ वागणसीमहिमवर्णनम् .... .... .... पुष्करगमापस्थनानाविधतार्थनामकथनम् ... ... १. वाराणमास्थिताकाराभिधशिवलिङ्गमहिमवर्णनम् नर्मदामाहात्म्यवर्णनम् ... ... ... ... १३ कपीश्वरवर्णनम , पिशाचमोचनतीर्थवर्णनप्रमहाच्छकुजलेश्वरतार्थापनि कथनम् , त्रिपुरदहनोपक्रम ... १४ कर्णाभिधावप्रचरितम् ... ... ... त्रिपुग्दहनम , अमरकण्टकार्थवर्णनम् ... ... १' मध्यमेश्वरमाहात्म्य वर्णनम् ... ... ... ... कावेरीनर्मदासंगममाहात्म्यकथनम ... ... .... १६ वाराणीस्थितविविधार्थवर्णनम् ... ... ... नर्मदोनरकलनिकटस्थित विविधताथवर्णनम्, नर्मदा गयामाहात्म्य म्..... .... .... .... स्तोत्रम् ... ... ... ... ... ... " समंदाक्षिणक टममीपस्थनानाविधतीर्थवर्णनम् ... ५८ नानाविधतार्थानां वर्णनम् ... ... ... ... ३८ 'मविद्याताथवर्णनम , गगासागरसंगमवर्णनं वैतरणीबदरिनर्मदानिकटस्थितशुक्रतीर्थस्योत्पनिकथन वर्णन च ... १९ ममदागमीपस्थनग्काभिवार्थमाहात्म्यकथनम, दशा काश्रमगोकर्णगोदावर्यादिविविधतार्थवर्णनं दण्डका। श्वमेधतीर्थवर्णनम, भगुतीर्थोत्पनिकथानकम् ... २० ___रण्यगततीर्थानां वर्णन च, प्रयागमाहात्म्यम् विहंगेश्वरादितार्थानां वर्णनम्, नर्मदाधिसंगममाहात्म्य दिलापतीर्थयात्रागमनवर्णनम् ... ... ... ३९ वर्णनम् , तीर्थमाहात्म्यपटनफलम् ... ... ... २१ ., युधिष्ठिरमार्कण्डेयमवादे विस्तरेणनर्मदाजलकणस्पशानन्धर्वकन्याशापमोचनरूप रतो. प्रयागमाहात्म्यारम्भः.... .... .... पक्रमः, गन्धर्वकन्यानामृषिकुमारस्य च परस्परशा. प्रयागानकटांस्थतीर्थानां वर्णनम् ... ... ... पप्रदानात्पिशाचयोनिगमनम, ... ... ... .. प्रयागक्षेत्रकृतदानपुण्यवर्णनम् ... ... कोमशप्रसादानर्मदाजलकणस्पर्शन तेषां शापमोचनम , प्रयागतीर्थयात्राविधिकमवर्णनं प्रयागमहिमवर्णन वैक्षिणसागरनिकटस्थतार्थवर्णनम सरस्वतीमागरसंगम- तदन्तगतताथाना वर्णनम् ... ... ... माहात्म्यकथनम् , वरदानादिनानाताथवर्णनम् ... २४ यमुनामाहात्म्यम् .... ..... नानाविधतार्थानां वर्णनम् ... ... ... ... २५ नार्थादिदेवतानिन्दकस्याधोगमनवर्णनम् ... कुरुक्षेत्रादितीर्थवर्णनम्, रामबदमाहात्म्यकथनम् , वंश- प्रयागे सर्वतीर्थनिवासवर्णनम् ... ... मूलकायशोधनादिनीर्थानां वर्णनम् ... ... ... २६ प्रयागे सर्वदेवतानिवासवर्णनम् ... ...
SR No.010652
Book TitlePadmapurana Part 01
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1893
Total Pages387
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy