SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ ५४ ७९ उनाशीतितमोऽध्यायः] पद्मपुराणम् । २८७ धन राज्यं च च्छत्रं चै अश्व चान्यद्धनं गजम् । कोशं वैर्श बलं सर्व चामैरव्यजने तथा ॥ . ददौ तस्मै महाराजः पुरोचैव महात्मनः ॥ कामासक्तश्च धर्मात्मा ता नारीमनुचिन्तयने । स्ववृत्तं नैव सस्मार कामात्मा नहुषात्मजः ॥ अश्रुविन्दुमती यत्र जगाम लघुविक्रमः॥ तां च दृष्ट्वा विशालाक्षी चारुपीनपयोधराम् । विशालां च महाराजः कन्दर्पोद्वर्णमानसः ॥५६ राजोवाच-- उवाच चाऽऽगतो भद्रे विशाले चारुलोचने । जरां त्यक्त्वा महाभागे दोषरूपां महाबलाम् ॥ तारुण्येन समायुक्तः किमन्यत्करवाण्यहम् ॥ ५७ [*तरुणो भूत्वा समायाता भजन्वेपा ममाधुना । यं यं हि वाञ्छते चैषा तं तं दमि न संशयः॥ विशालोवाचयदा भवान्समायातो जरां दुष्टां विहाय च । दोषेणकेन लिप्तोऽसि भवन्तं नैव मन्यते ॥ ५९ राजोवाच--- मम दोष वदस्व त्वं यदि जानासि निश्चितम् । तं तु दोषं त्यजे तन्वि गुणरूपं न संशयः॥६० इति श्रीमहापुराणे पाझे भूमिखण्डे वेनोपाख्याने पितृतीर्थेऽटमप्ततितमोऽध्यायः ॥ ७८ ॥ ___ आदितः श्लोकानां समष्ट्यङ्काः-७२८५ अथोनाशीतितमोऽध्यायः । विशालोवाचशर्मिष्ठा देवयानी च यस्य भार्ये सुलोचने । ['मौभाग्यं तत्र वै दृष्टमन्यथा नास्ति भूतले ] ॥ तत्कथं त्वं महाभाग अस्याः कार्यवशो भवः ॥ [*सापत्नकेन भावेन भवान्भर्ता प्रतिष्ठितः । ससर्पोऽसि महाराज भूतले चन्दनं यथा ॥ २ सपैश्च वेष्टितं राजन्महाचन्दनमेव हि । तथा त्वं वेष्टितः सः सपन्नीनामसंज्ञकैः ॥ वरमग्निप्रवेशं च शिखरात्पतनं वरम् । रूपतेजःसमायुक्तं सपन्नीमहिनं प्रियम् ] ॥ ४ न वरं तादृशं कान्तं सपन्नीविपसंयुतम् । इयं न मन्यते कान्तं भवन्तं गुणसागरम् ॥ ५ ययातिरुवाचदेवयान्या न मे कार्य तथा शर्मिष्ठया शुभे । इत्यर्थेऽहं स्पृशे कार्य सत्यधर्मसमन्वितम् ॥ ६ __ अश्रुबिन्दुमत्युवाचअहं राज्यस्य भोक्त्री च तव कायस्य भूपते । यद्यद्वदाम्यहं कार्य तत्तत्कार्य त्वया ध्रुवम् ॥ ७ * एतच्चिदान्तर्गतः पाठः क ख घ. इ.च. छ. झ. ट. ट. द. पुस्तकस्थः । । एतचिहान्तर्गतः पाट: क. ख. घ. ड. च. छ. झ.ट. ट.. पुस्तकस्थः । एतचिहान्तगतः पाठः क. ख. घ.इ. च. छ. झ.ट.ट. द. पुस्तकस्थः । १ क. ख. घ. इ. च. छ. झ. ट. ८. च व्यजन चाऽऽसनं । २ क. ख. हु. च. स. देश । छ. दण्डं। ३ क.सा.. च. छ. झ. ट. ठ. 'मरं स्यन्दनं त । ४ क. ख. घ. च. छ. झ. ट. ठ. 'न् । तत्सरः सागरोत्प्रेक्ष्य का। ५ क. ख. र. 'रुरूपमनोहराम । ट. न्दपीकृष्टमा । ७ घ. ट. च. हृष्टो । ८ क. ख. घ. इ.च. छ. स. ट. ठ. ढ. 'म् । तस्मानम।
SR No.010652
Book TitlePadmapurana Part 01
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1893
Total Pages387
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy