SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ महामुनिश्रीव्यासपणीतं [ २ भूमिखण्डेपिङ्गला गली नाम द्वौ कमी कर्णमूलयोः । चपलः पिप्पलश्चैव द्वावेतो नासिकाग्रयोः॥ ९६ शृङ्गली जङ्गली चान्ये नेत्रयोरन्तरस्थितौ । कृमीणां शतपञ्चाशत्तादृग्रूपा न संशयः॥ ९७ [*भालान्तेऽवस्थिताः सर्वे राजिकायाः प्रमाणतः । कपालरोगिणः सर्वे विकुर्वन्ति न संशयः॥ अन्यमेवं प्रवक्ष्यामि पुत्रोत्पत्यं महाक्रिमिम् । तण्डुलस्य प्रमाणेन तद्वद्वर्णो न संशयः ॥ ९९ केशद्वयं मुखे तस्य विद्यते शृणु दूतिके । प्राणिनां संक्षयं विद्धि तत्क्षणे हि न संशयः ॥ १०० खंस्थाने संस्थितस्यापि प्राजापत्यस्य वै मुखे । तवीर्यरसरूपेण पततेनात्र संशयः॥ १०१ पिबते मुखेन तद्वीर्य तेन मत्तः प्रजायते । तालुस्थाने प्रतोद्यैव चञ्चलत्वेन वर्तते ॥ १०० इडा च पिङ्गला नाडी मूक्ष्मतामवमंस्थिता । सुचलेनापि तस्यैव नाडिका जाल(ल)कम्पते ॥ १०३ कामकण्डूर्भवेद्दति सर्वेषां प्राणिनां किल । पुंसश्च स्फुटते लिङ्गं नार्या योनिश्च दूतिके ॥ १०४ स्त्रीपुंसौ प्रसंपन्नौ तौ बजेते संगम ततः । कायेन कायः संघृष्य मैथुनेन हि जायते ॥ १०० क्षणमात्रं च वे सोख्यं पुनः कण्डश्च तादृशी । सर्वत्र दृश्यते इति भावमेवंविधं किल ॥ १०६ व्रज त्वमात्मनः स्थानं नेवास्त्यत्र अपूर्वता । अपूर्व नास्ति में किंचित्कराम्यवं न संशयः॥१०७ इति श्रीमहापुराणे पाद्म भूमिखण्ड वेनोपाख्याने सुकलाचरिते त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३ ॥ आदितः श्लोकानां समष्ट्यङ्काः-६०८० अथ चतुप्पश्चाशत्तमोऽध्यायः । विष्णुरुवाचएवमुक्ता गता दूती तया सुकलया तदा । समासेन सुसंप्राक्तमवधार्य पुरंदरः ॥ तदर्थ भाषितं तस्याः सत्यधर्मसमन्वितम् । आलोच्य साहसं धैर्य ज्ञानमेव पुरंदरः॥ २ ईदृशं न वदेत्काचिनारी भूत्वा महीतले । योगरूपं सुमिद्धं च ज्ञानोदकेन क्षालितम् ॥ ३ पवित्रेयं महाभागा सत्यरूपा न संशयः । त्रैलोक्यं हि समस्तं तु एषा धर्तुं भवेत्क्षमा ॥ ४ एतदर्थ विचार्येव जिष्णुः कन्दर्पमब्रवीत् । त्वया सह गमिप्यामि दृष्टुं तां कलां (ल)प्रियाम्।।५ प्रत्युवाच सहस्राक्षं मन्मथो बलदर्पितः । गम्यतां तत्र देवेश यत्राऽऽस्ते सा पतिव्रता ॥ ६ ज्ञानं वीर्य बलं धैर्य तस्याः सत्यं पतिव्रतम् । गत्वाऽहं नाशयिष्यामि कियन्मात्रा(त्र) सुरेश्वर ७ समाकर्ण्य सहस्राक्षो वचनं मन्मथस्य च । भो भो दूत शृणुष्व त्वमधिकं भाषितं त्वया ॥ ८ सुदृढा सत्यवीर्येण सुस्थिरा धर्मकर्मभिः । सुकलेयमजेया वै तत्र ते पौरुषं न हि ॥ ९ इत्याकर्ण्य ततः क्रुद्धो मन्मथस्त्विन्द्रमब्रवीत्। ऋषीणां देवतानां च मया बलं प्रणाशितम् ॥१० अस्या बलं कियन्मानं भवेन्मम प्रकथ्यताम् । त्वं च पश्यस्व देवेश नाशयिष्यामि तां स्त्रियम् ।। भवन्तं वै यथा चाग्रे ततो दृष्ट्वा त्वरं व्रजेत् । तथेमां भावयिष्यामि रूपेण स्वेन तेजसा ॥ १२ * एतचिहान्तर्गतः पाठो ग. घ. ज. ट. ड. पुस्तकस्थः ।। १ ग. घ. ज. ड. 'गली पिङ्गला ना।२ ग. घ. ज. योः । पुंश्चली पुंश्चली । इ. 'योः । पुंश्चली शृङ्खला । ३ छ.ङ.द. 'हरभूता न । ४ ग. घ. ज. ट. इ. संस्थाने । ५ ग. ज. ड. स्थानं प्रमेही च च । ६ ङ. डी सुषुम्नाख्या च सं । ७ ग. मुरा नरापि तस्यैव कृष्णवर्णश्च कथ्यते । ज. ड. सुराननाऽपि तस्येव कृष्णवर्णश्च कथ्यते । ८ ग. घ. ज. ट. ड. पुनः । ग. घ. ज.ट. ड. भाषसे किं । १० ग भावितं ।११ ग. घ. ज. ट. ड. प्र । १२ क.ख.ड.च.छ.झ.ड. द. मानं ।
SR No.010652
Book TitlePadmapurana Part 01
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1893
Total Pages387
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy