SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ महामुनिश्रीव्यासप्रणीतं - [ २ भूमिखण्डे इक्ष्वाकुरुवाच ४१ एतां दुःखां बराकीं वै पापयोनिं गतां शुभे । समुद्धर स्वपुण्यैस्त्वं महच्छ्रेयो भविष्यति ॥ ४० एवमुक्ती वरा नारी सुश्रवा चारुमङ्गला । वर्षैकस्य सुपुण्यं ते मया दत्तं वरानने ॥ एवमुक्तेन वाक्येन तया देव्या हि तत्क्षणात् । रूपयौवनसंपन्ना दिव्यमालाविभूषिता ।। ४२ दिव्यदेहा च संभूता तेजोज्वालासमाकुला । सर्वभूषणशोभाढ्या नानारत्नैश्च शोभिता ।। ४३ संजाता दिव्यरूपा सा दिव्यगन्धानुलेपना । दिव्यं विमानमारूढा अन्तरिक्षं गता सती ॥ ४४ तामुवाच ततो राज्ञीं प्रणता नतकन्धरा । स्वस्त्यस्तु ते महाभागे प्रसादात्तव सुन्दरि ।। व्रजामि पातकान्मुक्ता स्वर्ग पुण्यतमं शुभम् । प्रणम्यैव गता स्वर्ग सुदेवा शृणु सत्तम एतत्ते सर्वमाख्यातं सुकलाया निवेदितम् ॥ ४५ इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्याने सुकलाचरिते सुदेवास्वर्गारोहणं नाम द्विपश्चाशत्तमोऽध्यायः ॥ ५२ ॥ आदितः श्लोकानां समथ्यङ्काः – ५९७४ अथ त्रिपञ्चाशत्तमोऽध्यायः । २३० सुकलोवाच एवं धर्म श्रुतं पूर्व पुराणेषु मया तदा । पतिहीना कथं भोगं करिष्ये पापनिश्चया ॥ कान्तेन तु विना तेन जीवं काये न धारये । एवमुक्त्वा परं धर्मे पतिव्रतमनुत्तमम् ॥ तास्तु सत्यपरा नार्यो हर्षेण महताऽन्विताः । श्रुत्वा धर्म परं पुण्यं नारीणां गतिदायकम् ।। ३ स्तुवन्ति तां महाभागां सुकलां धर्मवत्सलाम् । ब्राह्मणाः सुस्वराः सर्वे पुण्यस्त्रियो नरोत्तम ॥ ४ विष्णुरुवाच - ७ तस्या ध्यानप्रभावं तु पतिकाम प्रभावताम् । अत्यर्थ दृष्टवानिन्द्रः सुविचिन्त्य सुरेश्वरः ॥ सुकलायाः परं भावं सुविचार्य नरेश्वर । अचलं धैर्यमस्याश्च पतिष्येऽहं न संशयः ॥ सस्मार मन्मथं देवं त्वरमाणः सुराधिपः । पुष्पचापं स संगृह्य मीनकेतुः समागतः ॥ प्रियया तया समायुक्तो रत्या दृष्टो महाबलः । बद्धाञ्जलिपुटो भूत्वा सहस्राक्षमुवाच सः ॥ ८ कस्मादहं त्वया नाथ अधुना संस्मृतो विभो । आदेशो दीयतां मेऽद्य सर्वभावेन मानद । इन्द्र उवाच ९ ४६ ४७ * एतच्चिहान्तर्गतोऽयं पाठो ज. पुस्तकस्थः । १० सुकलेयं महाभागा पतिव्रतपरायणा । शृणुष्व कामदेव त्वं कुरु साहाय्यमुत्तमम् ॥ निकर्षिष्ये महाभागां सुकलां पुण्यमङ्गलाम् । [*तच्छ्रुत्वा वचनं तस्य शक्रस्य तमथाब्रवीत् ] ११ एवमस्तु सहस्राक्ष करिष्यामि न संशयः । साहाय्यं देवदेवेश तव कौतुककारणात् || १२ एवमुक्त्वा महातेजाः कन्दर्पो मुनिदुर्जयः । देवाखेतुं समर्थोऽहं समुनीनृषिसत्तमान् ॥ १३ किं पुनः कामिनी देव यस्याने नास्ति वै बलम् । कामिनीनामहं देव अङ्गेषु निवसाम्यहम् १४ १ ज. 'ता तदा राज्ञी सु । २ ग. घ. ज. ट. ड. सुदेवा । पतिव्रता । ता । ५ ज. बान्धवाः । ६ ङ. ट. ह्मणाश्व सुराः । ७ज. धर्षयिष्य इमां कामं साहाय्यं कुरु सांप्रतम् । त ं । १ ३ग. घ. ज. ट. ड. पुण्यं । ४ ज. में सा चचाल स्वराश्चैव पुण्याश्चैव स्त्रियो नृप । वि। ८ ज. मूं ।
SR No.010652
Book TitlePadmapurana Part 01
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1893
Total Pages387
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy