SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ ४४ चतुश्चत्वारिंशोऽध्यायः] पद्मपुराणम् । अब यज्ञाश्च तीर्थाश्च अत्र देवा महौजसः । पश्यन्ति कौतुकं कान्ते मुनयः सिद्धचारणाः ॥६७ लोक्यं वर्तते तत्र यत्र वीरप्रकाशनम् । समराद्भग्नं प्रपश्यन्ति सर्वे त्रैलोक्यवासिनः ॥ ६८ शपन्ति निघृणं पापं प्रहसन्ति पुनः पुनः । दुर्गतिं दर्शयेत्तस्य धर्मराजो न संशयः ॥ ६९ संभवः समरे युद्ध स्वशिराच्छोणितं पिबेत् । अश्वमेधफलं भुङ्क्ते इन्द्रलोकं प्रगच्छति ॥ ७० यदा जयति संग्रामे शत्रूशूरो वरानने । तदा प्रभुञ्जते लक्ष्मी नानाभोगान संशयः॥ ७१ यदा तत्र त्यजेत्प्राणान्संमुग्वश्च निराश्रयः । म गच्छेत्परमं लोकं देवकन्याः प्रभुञ्जते ॥ ७२ एवं धर्म विजानामि कथं भग्नो बजाम्यहम् । अनेन समरे युद्धं करिष्ये नात्र संशयः॥ ७३ मनोः पुत्रेण धीरेण राज्ञा इक्ष्वाकुणा सह । डिम्भान्गृह्य प्रयाहि त्वं सुखं जीव वरानने ॥ ७४ नम्य श्रुत्वा वचः प्राह बद्धाऽहं तव बन्धनैः । स्नेहमानप्रहास्यैश्च रतिक्रीडनकैः प्रिय ।। ७५ पुग्नस्ते मुतैः माध प्राणांस्त्यक्ष्यामि मानद । एवमेव सुमंभाप्य परस्परहितैषिणौ ॥ ७६ युद्धाय निश्चितो भूत्वा समालोकयनो रिएन । कोशलाधिपतिर्वीरं तमिक्ष्वाकुर्महामतिम् ॥ ७७ यथैव मेघः परिगर्जने दिवि पाटसुकाले सुतडिन्प्रकाशैः। तथैव संगर्जति कान्तया ममं समाहयेद्राजवरं बुराः ।। ७८ तं गर्नमानं ददृशे महात्मा वगहमेकं पुरुषार्थयुक्तम् । ससार स्वेनैव जवेन युक्तः सुसंमुग्वस्तस्य नृवीरधीरः॥ इति श्रीमहापुगणे पाझे भमिग्वण्डे वेनोपाग्याने मुकयाचग्नेि त्रिचत्वारिंशनमोऽध्यायः ॥४३॥ आदितः श्लोकानां समश्यङ्काः-५५६२ अथ चतुश्रन्वारिशोऽध्यायः । सुकलोवाच -- स्वसन्यं दुंधरं दृष्ट्वा निर्जितं दुधरेण तम् । चुकोप भूपतिः करं दुःसहं सूकरं पति ॥ धनुगदाय वेगेन वाणं कालोपमं तदा । तस्याभिमुग्यमेवासौ हयेनाभिमसार सः॥ [*स यदा नॅपति हयपृष्ठगतं वरपौरुपयुक्तमामित्रहणम् । परिपश्यति शूकरयूथपतिः प्रगतोऽभिमुग्गं रणभूमितले ।। निशितेन शरेण हतो हि यदा नृपतेहयपादतले प्रगतः। तमिहेव विलय च वेगमनाः प्रखरण जवेन च कोलवरः ॥ * एनच्चिद्वान्तर्गत: पाठो ज. पुस्तकस्थः । १ ग. घ. ज. ट. ड. वीरेण । - ग. घ. ज. ट. ड. मह । ३ ग घ. ज. ट. . 'ध्य मंप्रधार्य परस्परम् । यु। ग. घ. ज. स. ड. दुर्जय । ५ ट. 'त पुरतो रणे । चु। ६ ग. घ. इ. ज इ. १. कालानलोपमम् । त । ७ ड. नृपो हयमारुत्व वर पारुषयुक्तमनन्तबलम् । स निशम्य शकरनाथो रणे प्रगतो हि मुसमुखभूमितलम् । निशितेन शरेण हतो नृपतिना हयपादतलप्रगतः कुमतिः । तमिहंव विलट्य च वेगमनाः प्रखरेण जवेन तु कोलवरः । निशतेन हतो नृपतिना न हि याति क्षिती परियुद्धगतिः । निहतस्तरग: म च वीरवस्तरग: पतितो भुवि आस्यहतः । लघुस्यन्दनमेव गतो नृपतिनिशितेन शरेण हतः स किरिःकिटिः । स हि गर्जति शकरजातिग्वो ह्यपरिस्थितपारुषतेजवरः । गदया निहतः स भूपतिना शिरमध्यग्णन कृता तेन यथा । परित्यज्य त वितमेव स्वक गत एव हरहमेव वरम् । कृत्वा हि युद्ध समरे हि तेन राज्ञा समं शुकरराजराजः । पपात भूमौ निहतो यदा स वषिरे ।
SR No.010652
Book TitlePadmapurana Part 01
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1893
Total Pages387
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy