SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ २१० महामुनिश्रीव्यासप्रणीतं - [ २ भूमिखण्डे सुकलोवाचे [*यो बलधाममरीचिचयकरनिकरमयमोङ्गोऽत्युच्चं गगनमेव संप्राप्तो नानानगाचरितशोभो गिरिराजो भाति ॥ ९. ये।जनबहलीवमलगङ्गामवाहसमुच्चरत्तीरवीची तरङ्गभङ्गैर्मुक्ताफलसदृशर्निर्मलाम्बुकणैः सर्वत्रमक्षालितशिलातलो ] गिरीन्द्रः सुश्रियः (श्रीकः) ।। १० देवेश्वारणकिनरैः परिवृतो गन्धर्वविद्याधरैः सिद्धैरप्सरसां गणैर्मुनिजनैर्नागेन्द्र विद्याधरैः । श्रीखण्डैर्वहुचन्दनैस्तु सरलैः शाळेस्तमालैगिरिः पुन्नागैर्बहुसिद्धिदायकवनैः कल्पद्रुमैः शोभते ॥ 3 १४ १६ नानाधातुविचित्रो वै नानारत्नविचित्रितैः । विमानैः काञ्चनैर्दण्डैः कलॅत्रैरुपशोभते || नालीकेरवनैर्दिव्यैः पूगवृक्षैर्विराजते । दिव्यपुन्नागवकुलैः कदलीखण्डमण्डितैः ।। सुपुष्पैश्वम्पकैरद्रिः पाटलैः केतकैस्तथा । नानावल्लीवितानैश्च पुष्पितैः पद्मकैस्तथा ॥ नाना[+वर्णैः सुपुण्यैश्च नानावृक्षैरलंकृतः । दिव्य ] वृक्षैः समाकीर्णः स्फाटिकैश्च शिलातलैः ॥ १५ योगियोगीन्द्रसंसिद्धैः कन्दरान्तर्निवासिभिः । निर्झरैश्चैव रम्यैश्च बहुप्रस्रवणैर्गिरिः ।। नदीप्रवाहसंहृष्टैः संगमैरुपशोभते । हुदैश्व पल्वलैः कुण्डैर्निर्मलोकधारिभिः ॥ गिरिराजो विभात्येकः सानुभिः सह संस्थितैः । शरभैश्चैव शार्दूलैर्मृगयूथैरलंकृतः ।। महामत्तैश्च मातङ्गेर्महिषै रुरुभिः सदा । अनेकैर्दिव्यभावैश्च गिरिराजो विभाति सः ॥ अयोध्याधिपतिर्वीर इक्ष्वाकुर्मनुनन्दनः । तया सुभार्यया युक्तश्चतुरङ्गबलेन वै ।। पुरतो लुब्धका यान्ति श्वानः शूराश्च शीघ्रगाः । यत्राssस्ते शुकरः शरो भार्यया सहितो वली २१ बहुभिः शूकरैर्गुप्तो गुरुभिः शिशुभिस्तथा । मेरुभूमिं समाश्रित्य गङ्गातीराश्रमं ततः ।। सुकलोवाचे २० २२ २३ २४ २५ तामुवाच वहस्तु सुप्रियां हर्षसंयुतः । प्रिये पश्य समायातः कोशलाधिपतिर्बली ।। मामुद्दिश्य महाप्राज्ञो मृगयां क्रीडते नृपः । युद्धमेकः करिष्यामि सुरासुरप्रहर्षणम् || अथ भूपो महातेजा बाणपाणिर्धनुर्धरः । सुदेवां सत्यधर्माङ्गीं तामुवाच महर्षितः । पश्य कान्ते महाकालं गर्जमानं यथा घनम् | [ परिवारसमायुक्तं दुःसहं मृगघातिभिः ।। २६ अद्यैवाहं हनिष्यामि सुबाणैर्निशितैः प्रिये । मामेव हि महाशरी शु(यु)द्धाय समुपाश्रयेत् || २७ एवमुक्त्वा प्रियो भार्या लुब्धकान्वाक्यमब्रवीत् । यथा शूरी महाशूराः मेषयध्वं हि शुकरम् २८ अथ ते प्रेषिताः शूरा बलतेजः पराक्रमाः ] । गर्जमानाः प्रधावन्ति' बलतेजः पराक्रमाः ॥ २९ कोलं प्रति गताः सर्वे वायुवेगेन सांप्रतम् । विध्यन्ति बाणजालैस्तं निशितैर्वनचारकाः ॥ नानाशस्त्रैश्च शुभ्रैस्तु वराहं वीररूपिणम् ॥ १२ १३ १७ १८ १०. ३० * एतचिह्नान्तर्गतः पाठो ग घ ज. ट. ड. पुस्तकस्थः । एतच्चिदान्तगतः पाठो ग घ ङ. ट. ड. ट. पुस्तकस्थः । * एतच्चिहान्तर्गतः पाठो ग. घ. उ. ड. ट. पुस्तकस्थः । १ ज. च- सुमेरुर्नाम नगोत्तमः प्रदीप्तमरीचिः प्रो । २ ज न्द्रकैरन्वितः । श्री । ३. नदिव्यः क । ४ इ. छ. ८. 'ल' । ५ ग. घ. ज. ट. संबद्धः सं' । ड. संसिद्धः सं । ६ ज. सुदेवया । ७. घ. ज. ट. रैर्युक्तो गु । ८. प्र. ज. ड. `रात्समन्ततः । ९ ज. च तं दृष्ट्वावाच वाराहः सु । १० ट रारोहां सु । १५ ड. न्ति परितः कालयोधिनः । को' । १२ ड कुन्तैश्च ।
SR No.010652
Book TitlePadmapurana Part 01
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1893
Total Pages387
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy