SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ महामुनिश्रीव्यासप्रणीतं [ २ भूमिखण्डे अथाष्टात्रिंशोऽध्यायः। ऋषय ऊचुःकथं वेनो गतः स्वर्ग पापं कृत्वा सुदारुणम् । तत्त्वतो विस्तरेणापि वद सत्यवतां वर ॥ १ सूत उवाचऋषीणां पुण्यसंसर्गात्संभाषाच द्विजोत्तमाः । कायस्य मथनात्पापं वदन्त्यस्य विनिर्गतम् ॥ २ पश्चाद्वेनः सुपुण्यात्मा ज्ञानं लेभे च शाश्वतम् । रेवाया दक्षिणे कूले तपश्चचार स द्विजः ॥ ३ तृणबिन्दोर्ऋषेश्चैव ह्याश्रमे पापनाशने । वर्षाणां च शतं साग्रं कामक्रोधविवर्जितः ॥ तेस्य वै तपसा देवः शनचक्रगदाधरः । प्रसन्नोऽभून्महाभागा निष्पापस्य नृपस्य वै ॥ उवाच च प्रसन्नात्मा ब्रियतां वरमुत्तमम् ॥ वेन उवाचयदि देव प्रसन्नोऽसि देहि मे वरमुत्तमम् । अनेनापि शरीरेण गन्तुमिच्छामि त्वत्पदम् ॥ ६ [*पित्रा सार्धं महाभाग मात्रा चैव सुरेश्वर । तवैव तेजसा देव तद्विष्णोः परमं पदम् ॥ ७ भगवानुवाचक गतोऽसौ महामोहो येन त्वं मोहितो नृप । लोभेन मोहयुक्तेन तमोमार्गे निपातितः॥ ८ वेन उवाचयन्मे पूर्वकृतं पापं तेनाहं मोहितो विभो । अतो मामुद्धरास्मात्त्वं पापाच्चैव सुदारुणात् ॥ अजप्तव्यमथोपव्यं(?) तद्वदानुग्रहाद्विभो । भगवानुवाचसाधु भूप महाभाग पापं ते नाशमागतम् । शुद्धोऽसि तपसा च त्वं ततः पुण्यं वदाम्यहम्।।१० पुरा वै ब्रह्मणा तात पृष्टोऽहं भवता यथा । तस्मै यदुदितं वत्स तत्ते सर्व वदाम्यहम् ॥ ११ एकदा ब्रह्मणा ध्यानस्थितेन नाभिपङ्कजे । मादुरास तदा तस्य वरदानाय सुव्रत ॥ १२ तेन पृष्टं महत्पुण्यं स्तोत्रं पापप्रणाशनम् । वासुदेवाभिधानं च सुगतिप्रदमिच्छता ॥ १३ स्तोत्राणां परमं तस्मै वासुदेवाभिधं महत् । सर्वसौख्यपदं नृणां पठतां जपतां सदा ॥ उपादिशं महाभाग विष्णुप्रीतिकरं परम् ॥ विष्णुरुवाचएतत्सर्वं जगद्व्याप्तं मया त्वव्यक्तमूर्तिना । अतो मां मुनयः प्राहुर्विष्णुं विष्णुपरायणाः॥ १५ वसन्ति यत्र भूतानि वसत्येषु च यो विभुः । स वासुदेवो विज्ञेयो विद्वद्भिरहमादरात् ॥ १६ संकषेति प्रजाश्चान्ते ह्यव्यक्ताय यतो विभुः । ततः संकषेणो नाम्ना विज्ञेयः शरणागतेः ॥ १७ इङ्गिते कामरूपोऽहं बहु स्यामितिकाम्यया । प्रद्युम्नोऽहं बुधैस्तस्माद्विज्ञेयोऽस्मि मुताधिभिः।।१८ अत्र लोके विनावेशी सर्वेशौ हरकेशवौ । निरुद्धोऽहं योगबलान केनातोऽनिरुद्धवत् ॥ १९ विश्वाख्योऽहं प्रतिजगज्ज्ञानविज्ञानसंयुतः । अहमित्यभिमानी च जाग्रचिन्तासमाकुलः ॥ २० तैजसोऽहं जगच्चेष्टामयश्चेन्द्रियरूपवान् । ज्ञानकर्मसमुद्रिक्तः स्वभावस्थां गतो यहम् ॥ २१ * एनचिहान्तर्गतोऽयं पाठः क. ख. ङ. च. छ. झ. ट. द. पुस्तकस्थः । १ क. ख. ग. घ. ङ. च. छ. झ. ट. ठ. ढ. 'पं बहिस्तस्य । २ क.ख.इ.च छ.स. १. तस्योग्रत । ३ ज. इभि(ति) ते ।
SR No.010652
Book TitlePadmapurana Part 01
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1893
Total Pages387
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy