________________
३६ षट्त्रिंशोऽध्यायः ]
पद्मपुराणम् ।
नाहुषस्यान्तरे प्राप्ते वैवस्वतसमागते । प्रजापालं विना लोके मजाः सीदन्ति वै सदा ॥ ऋषयो धर्मतत्त्वज्ञाः प्रजानोस्तपोधनाः । चिन्तयन्ति महीपालं धर्मज्ञं सत्यपण्डितम् ।। तं वेनमेव ददृशुः संपन्नं सर्वलक्षणैः । प्राजापत्ये पदे चैनमभ्यषिञ्चन्द्विजोत्तमाः ।। अभिषिक्ते महाभागे त्वङ्गपुत्रे तदा नृपे । ते प्रजापतयः सर्वे जग्मुस्ते च तपोवनम् || गतेषु तेषु सर्वेषु वेनो राज्यं करोति सः ॥
अथ पचिशोऽयायः ।
१९१
४५
४६
४७
सूत उवाच -
५०
५१
५३
सा सुनीथा सुतं दृष्ट्वा सर्वराज्यप्रसाधकम् । विशङ्कते प्रभावेन शापात्तस्य महात्मनः ॥ ममापत्यो महाभागो मत्मा संभविष्यति । इत्येवं चिन्तयेन्नित्यं पूर्वपापाद्विशङ्किता ।। धर्माङ्गानि सुपुण्यानि सुताङ्गे परिदर्शयेत् । सत्यभावादिकान्पुण्यान्गुणान्मा वै प्रकाशयेत् ।। ५२ इत्युवाच सुतं सा हि चाहं धर्मसुता सुत । पिता ते धर्मतन्त्रज्ञस्तस्माद्धर्म समाचर ॥ इत्येवं बोधयेन्नित्यं पुत्रं वेनं तदा सती । मातापित्रोस्तयोर्वाक्यं प्रज्ञायुक्तं स पालयेत् ॥ ५४ एवं वेनः प्रजापालः संजातः क्षितिमण्डले । लोकाः सुखेन जीवन्ति प्रजा धर्मेण रञ्जिताः ॥५५ एवं राज्यप्रभावं तु वेनस्यापि महात्मनः । धर्मप्रभावा वर्तन्ते तस्मिञ्शासतिं पार्थिवे ॥ ५६ इति श्रीमहापुराणे पाझे समिखण्डे वेनोपायाने पत्रिशोऽध्यायः ॥ ३५ ॥ आदितः श्लोकानां समयङ्काः – २०६१
ऋषय ऊचुः
एवं वेनस्य वै राज्ञः सृष्टिरेव महात्मनः । धर्माचारं परित्यज्य कथं पाप मतिर्भवेत् ।। सूत उवाच --
ज्ञानविज्ञानसंपन्ना मुनयस्तत्त्ववेदिनः । शुभाशुभं वदन्त्येनं तन्न स्यादिह चान्यथा ॥ तप्यमानेन तेनापि सुशङ्खेन महात्मना । दत्तः शापः कथं त्रिमा न यथावच्च जायते ॥ वनस्य पातकाचारं सर्वमेव वदाम्यहम् ॥
४८
४९
४
५
६
७
तस्मि शासति धर्मज्ञे प्रजापाले महात्मनि । पुरुषः कश्विदायतो ब्रह्मलिङ्गधरस्तदा ॥ नग्नरूपी महाकायः सितमण्डी महाप्रभः । मार्जनीं शिखिपत्राणां कक्षायां स हि धारयन् ।। गृहीत्वा पानपात्रं च नालिकेरमयं करे । पठमानी मरुच्छास्त्रं वेदशास्त्रविदूषकम् ।। यत्र वेना महाराजस्तत्रोपायात्वरान्वितः । सभायां तस्य वेनस्य प्रविवेश स पापवान् । तं दृष्ट्वा समनुप्राप्तं वेनः प्रश्नं तदाऽकरोत् । भवान्को हि समायात पथरी मम ॥ सभायां वद मामत्र वर्ण कस्मात्समागतः । को वेपः किं तु ते नाम को धर्मः कर्म किं तत्र ।। ९ को वेदस्ते के आचार: को नयः का प्रभावना । किं ज्ञानं कः प्रभावस्ते किं सत्यं धर्मलक्षणम् तत्त्वं सर्व समाचक्ष्व ममाग्रे सत्यमेव च । श्रुत्वा वेनस्य तद्वाक्यं पापो वाक्यमुदाहरत् ॥ ११
८
१ क. ख. ङ. ट. न्द्र, 'न्न लक्षणैर्गुणैः । २क. ख. ङ च छझ दे पुण्ये अभ्यः । ३ क. ख. ड. च. छ. झ. ट. 'गे तुङ्ग ं । ४ क. ख. ङ च छ झट धर्मत्राता भ' । ५ क ख ङ. च. झ. ट. यातः पद्मलिं । छ. 'यातश्छद्माले । ६क. ख. ग. घ. इ. च. छ. झ. ट. 'दधर्मवि । ७ क ख ङ च छ झड र कि तपः का ।